________________
उत्तराध्य.
क्षुल्लकनि
बृहद्वृत्तिः
ग्रन्थीयम्.
॥२५७॥
सणधरो, पूजामहतीति अरहा, अथवा नास्य रहस्यं विद्यत इति अरहा, जितकषायत्वाजिनः, एसो पंचविहो सिणायगो। आह च भाष्यकृत्
तत्थ णियंठपुलातो बकुसकुसीलो णियंठ पहातो य । तत्थ पुलाओ दुविहो आसेवण लद्धितो चेव ॥१॥ पुलागवकुसकुसीला नियंठसिणायगा य णायवा । एएसिं पंचण्हवि होइ विभासा इमा कमसो ॥२॥ तत्थ पुलातो दुविहो लद्धिपुलातो तहेव इयरो वा । लद्धिपुलातो संघाइकज इयरो य पंचविहो॥३॥
णाणे दंसणचरणे लिंगे अहसुहुमए य णायबो। णाणे दंसणचरणे तेसिं तु विराहण असारो॥४॥ लिंगपुलातो अन्नं णिकारणतो करेति सो लिंगं । मणसा अकप्पियाईणिसेवओ होयहासुहुमो ॥५॥ सरीरे उवकरणे वा बाउसियत्तं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सवे सरीरं मि॥६॥ आभोगमणाभोगं संबुडमसंबुडे अहासुहुमे । सो दुविहोऽवी वउसो पंचविहो होइ णायबो॥७॥ आभोगे जाणंतो करेति दोसं तहा अणाभोगे । मुलुत्तरेहि संबुडो विवरीय असंबुडो होति ॥८॥ अच्छिमुहमजमाणो होइ अहासुहुमतो तहा बउसो । पडिसेवणाकसाए होइ कुसीलो दुहा एसो॥९॥ णाणे दंसणचरणे तवे य अहसुहुमए य बोद्धच्चे । पडिसेवणाकुसीलोपंचविहो ऊ मुणेयवो ॥१०॥ १० दर्शनधरः । एष पञ्चविधः स्नातकः । २ भाष्यं प्राय एतदनुगतमेवेति न संस्कृतम्
॥२५७॥
Can E
For Private & Personal use only