________________
रथनेमी
याध्यक
सातावद्भोगलक्षणमस्य फलमुपभुमहे इत्याशयः, भुक्तभोगाः पुनः 'पश्चाद्' इति वार्द्धक्ये 'जिनमार्ग' जिनोक्तमुक्तिउत्तराध्य.
पथं 'चरिस्सामो'त्ति चरिष्यामः, शेषं स्पष्टमिति सूत्रत्रयार्थः ॥ ततो राजीमती किमचेष्टतेत्याहबृहद्वृत्तिः
दट्टण रहनेमि तं, भग्गुज्जोयपराइयं । राईमई असंभंता, अप्पाणं संवरे तहिं ॥ ३९॥ अह सा रायवर, ॥४९४॥ कन्ना, सुट्टिया नियमव्वए । जाई कुलं च सीलं च, रक्खमाणी तयं वदे ॥ ४०॥ जइऽसि रूवेण वेसमणो,
ललिएण नलकूबरो। तहावि ते न इच्छामि, जइऽसि सक्खं पुरंदरो॥४१॥ धिरत्थु ते जसो कामी, जो
तं जीवियकारणा। वंतं इच्छसि आवेडं, सेयं ते मरणं भवे ॥४२॥ अहं च भोगरायस्स, तं चऽसि अंधगवदण्हिणो। मा कुले गन्धणा होमो, संजमं निहुओ चर ॥ ४३ ॥ जइ तं काहिसि भावं, जा जा दिच्छसि
नारिओ। वायाविद्धुव्व हडो, अहिअप्पा भविस्ससि ॥४४॥ गोवालो भंडवालो वा, जहा तद्दव्वणिस्सरो। एवं अणीसरो तंपि, सामन्नस्स भविस्ससि ॥४५॥
सूत्रसप्तकं पाठसिद्धं, नवरं 'भग्गुज्जोयपराइयंति भनोद्योगः-अपगतोत्साहः प्रस्तावात्संयमे स चासौ पराजितश्च-अभिभूतः स्त्रीपरीषहेण भग्नोद्योगपराजितस्तम् 'असम्भ्रान्ता' नायं बलादकार्ये प्रवर्तयितेत्यभिप्रायेणात्रस्ता आत्मानं' खं 'संवरे'त्ति समवारीत्-आच्छादितवती चीवरैरिति गम्यते, 'तस्मिन्' इति लयनमध्ये पीडया शङ्कया च भयं स्थादित्येवमुक्तं। 'सुस्थिता' निश्चला 'नियमव्रते' इतीन्द्रियनोइन्द्रियनियमने प्रव्रज्यायां च जातिं कुलं शीलं
॥४९४॥
Jain Education
MDtional
For Private & Personal use only
Mainelibrary.org