________________
उत्तराध्य. सा पवईया संती, पवावेसी तहिं बहं। सयणं परियणं चेव, सीलवंता बहुस्सुआ ॥३२॥ गिरिं रेवययं रथनेमी
जंती, वासेणोल्ला उ अंतरा। वासंते अंधयारंमि, अंतो लयणस्स सा ठिया ॥ ३३ ॥ चीवराणि विसारंती, बृहद्वृत्तिः
याध्य० जहा जायत्ति पासिया। रहनेमी भग्गचित्तो, पच्छा दिट्टो अतीइवि ॥ ३४॥ भीया य सा तहिं दई, एगते ॥४९३॥
संजयं तयं । बाहाहिं काउं संगुप्फं, वेवमाणी निसीयई ॥ ३५॥ - सूत्रचतुष्टयं स्पष्टमेव, नवरं 'सा' इति राजीमती 'पवावेसित्ति प्राविव्रजत्-प्रत्राजितवती 'तहिति तस्यां द्वारकापुरि । 'रैवतकम्' उजयन्तं 'यान्ती' गच्छन्ती, भगवद्वन्दनार्थमिति गम्यते, 'वर्षेण' वृष्ट्या 'उल'त्ति आर्द्रा स्तिमितसकलचीवरेतियावत् , 'अन्तरे' यन्तरालेऽर्द्धपथ इत्यर्थः, 'वासंति'त्ति वर्षति, नीरद इति गम्यते, 'अन्धकारे' अप-10 गतप्रकाशे, कस्मिन् ?-'अन्तः' मध्ये, उक्तं हि, 'अन्तःशब्दोऽधिकरणप्रधानं मध्यमाह' लयनमिह गुहा तस्यां : 'सा' राजीमती 'स्थिता' इत्यासिता, असंयमभीरुतयेति गम्यते, तत्र च 'चीवराणि' सङ्घाट्यादिवस्त्राणि 'विसार
यन्ती' विस्तारयन्ती अत एव 'यथाजाता' अनाच्छादितशरीरतया जन्मावस्थोपमा 'इती' त्येवंरूपा 'पासिय'त्ति दादृष्ट्वा(एटा), तद्दर्शनाच 'रथनेमिः' रथनेमिनामा मुनिः 'भग्नचित्तः भग्नपरिणामः सन् प्रक्रमात्संयमं प्रति, स हि तामुदा
HIHदा ॥४९३॥ |ररूपामवलोक्य समुत्पन्नतदभिलापातिरेकः परवशमनाः समजनि, पश्चादृष्टश्च 'तया' राजीमत्या 'अपि' पुनरर्थे, प्रथ-12 मप्रविष्टैर्हि नान्धकारप्रदेशे किञ्चिदवलोक्यते, अन्यथा हि वर्षणसम्भ्रमादन्यान्याश्रयगतासु शेषसाध्वीष्वेकाकिनी
CCCESSOCIEDOGSA
X
Jain Educati
o
nal
For Privale & Personal use only
M
ainelibrary.org