SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ अकाम धर्मफलमवगच्छन्तो न कुतोयत एव मरणादुद्विजन्ते, यथा-कास्सा. मरणाध्य. यदुक्तम्- “चरितो निरुपक्लिटोस्तु उत्तराध्य. कृतमतयः, इदमुक्तं भवति-य एवाविदितधार्मिकगतयोऽनुपार्जितधर्माणश्च त एव मरणादुद्विजन्ते, यथा-कास्मा. बृहद्वृत्तिः भिर्मृत्वा गन्तव्यमिति, उपार्जितधर्माणस्तु धर्मफलमवगच्छन्तो न कुतोऽप्युद्विजन्ते, यथा-कास्माभिर्मृत्वा गन्तव्यं, यदुक्तम्-"चरितो निरुपक्लिष्टो धर्मो हि मयेति निर्वृतः स्वस्थः । मरणादपि नोद्विजते कृतकृत्योऽस्मीति धर्मात्मा ॥२५३॥ ॥१॥” इति सूत्रार्थः ॥ २९॥ इत्थं सकामाकाममरणखरूपमभिधाय शिष्योपदेशमाह तुलिया विसेसमायाय, दयाधम्मस्स खंतिए । विप्पसीइज मेधावी, तहाभूएण अप्पणा ॥ ३०॥ व्याख्या-'तोलयित्वा' परीक्ष्यात्मानं धृतिदाादिगुणान्वितमिति गम्यते, 'विशेष' प्रक्रमाद्भक्तपरिज्ञादिकं| |मरणभेदम् ‘आदाय' बुद्ध्या गृहीत्वाऽभ्युपगम्येतियावत् , दयाप्रधानो धर्मों दयाधर्मो-दशविधयतिधर्मरूपः तस्य सम्बन्धिनी या क्षान्तिस्तया, उपलक्षणत्वात् मार्दवादिभिश्च, 'विप्रसीदेत्' विशेषेण प्रसन्नो भवेत् , न तु मरणादुद्विजेतेति भावः, 'मेधावी' मर्यादावर्ती 'तथाभूतेन' उपशान्तमोहोदयेन, यदिवा-यथैव मरणकालात्यागनाकुल चेता अभूत् मरणकालेऽपि तथैवावस्थितेन तथाभूतेनात्मना खयमयमपरकल्पोऽपि विप्रसीदेत्-कषायपङ्कापगमतः लाखच्छतां भजेत् न तु कृतद्वादशवर्षसंलेखनतथाविधतपखिवन्निजाङ्गलीभङ्गादिना कषायितामवलम्बेत मेधावी, किं कृत्वा ?-तोलयित्वा बालमरणपण्डितमरणे, ततश्च 'विशेष' वालमरणात् पण्डितमरणस्य विशिष्टत्वलक्षणमादायगृहीत्वा तथा दयाधर्मस्येति, चशब्दस्य गम्यमानत्वात्, दयाधर्मस्य च-यतिधर्मस्य विशेष-शेषधातिशायित्वल ॥२५३॥ Jain Education Rion For Private & Personal use only Mainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy