________________
समुद्रपा
लीया.
उत्तराध्य. निग्गंथे पावयणे, सावए से विकोविए । पोएण ववहरंते, पिहंडं नयरमीगए ॥२॥ पिहुंडे ववहरंतस्स,
वाणिओ देइ धूअरं । तं ससत्तं पइगिज्झ, सदेसमह पथिओ॥३॥ अह पालियस्स घरणी, समुदंमि पसबृहद्धृत्तिः
वई । अह दारए तहिं जाए, समुद्दपालत्ति नामए॥४॥ खेमेण आगए चंप,सावए वाणिए घरं । संवडई घरे ॥४८२॥ तस्स, दारए से सुहोइए ॥५॥ बावत्तरीकलाओ अ, सिक्खिए नीइकोविए । जुव्वणेण य अप्फुण्णे,
सुरुवे पियदंसणे ॥६॥ तस्स रूववई भज, पिया आणेइ रूविणिं । पासाए कीलए रम्मे, देवो दोगुंदगो जहा A॥७॥ अह अन्नया कयाई, पासायालोअणे ठिओ। वज्झमंडनसोभागं, वज्झं पासइ बज्वगं ॥८॥ तं
पासिऊण संविग्गो, समुद्दपालो इणमब्बवी । अहो असुहाण कम्माणं, निजाणं पावगं इमं ॥९॥ संवुद्धो सो तहिं भयवं परमं संवेगमागओ। आपुच्छऽम्मापियरो, पव्वए अणगारियं ॥ १०॥ .. सूत्राणि दश । इदमुत्तरं चाध्यनं कचित्सोपस्कारतया व्याख्यास्यते-'चम्पायां' चम्पाऽभिधानायां पुरि पालितो (नाम सार्थवाहः श्रावकः' श्रमणोपासकः आसीत्' अभूद् वणिगेव वणिजः-वणिग्जातिः महावीरस्य भगवतः 'शिष्यः'। विनेयः स इति, सतुः विशेषणे 'महात्मनः' प्रशस्यात्मनः । स च कीगित्याह-'नग्रन्थे' निर्ग्रन्थसम्बन्धिनि | 'पावयणे'त्ति प्रवचने श्रावकः सः इति पालितो विशेषेण कोविदः-पण्डितो विकोविदः, कोऽर्थः ?-विदितजीवादिपदार्थः 'पोतेन व्यवहरन्' प्रवहणवाणिज्यं कुर्वन् 'पिहुण्डं' पिहुण्डनामनगरम् 'आगतः'प्राप्तः। तत्र च पिहुण्डे
॥४८२॥
Jain Education
Domal
For Privale & Personal use only
ONheibrary.org