________________
उत्तराध्य.
बृहद्वृत्तिः
॥४७८ ॥
Jain Education
विधः पोल्लेत्यन्तःशुषिरा 'एव' इत्यवधारणे तेन पोलैब, न मनागपि निविडा 'मुष्टिः' अङ्गुलिसन्निवेशविशेषात्मिका 'यथा' इति सादृश्ये, पठ्यते वा - 'पोल्लारमुट्ठी जह' त्ति इहापि 'पोलर 'त्ति शुपिरा, असारत्वं चोभयोरपि सदर्थशून्यतया 'अयंतिय'त्ति 'अयन्त्रितः' अनियमितः कूटकार्षापणवत्, वाशब्दस्येहोपमार्थत्वात्, यथा ह्रसौ न केनचित्कूटतया नियन्त्र्यते, तथैषोऽपि गुरूणामध्यविनीततयोपेक्षणीयत्वात् 'राढामणित्ति काचमणिर्वैडूर्यवत्प्रकाशते - प्रतिभासत इति बेडूर्यप्रकाशः - वैडूर्यमणिसदृशः 'अमहार्घकः' इत्यमहामूल्यो भवति, 'चः' समुच्चये भिन्नक्रमस्ततोऽमहार्घकश्च 'जाणएसु'ति ज्ञेषु मुग्धजनविप्रतारकत्वात्तस्य ॥ ' कुशीललिङ्ग' पार्श्वस्थादिवेषम् 'इह' अस्मिन् जन्मनि धारयित्वा 'ऋषिध्वजं' मुनिचिह्नं रजोहरणादि 'जीविय'त्ति आर्षत्वाज्जीविकायै 'बृंहयित्वा' इदमेव प्रधानमितिख्यापनेनोपवृद्य यद्वा 'इसिज्झयमि' सुवव्यत्ययाद् ऋषिध्वजेन 'जीविय'त्तिविन्दुलोपात् 'जीवितम्' असंयमजीवितं जीविकां वा निर्व|हणोपायरूपां वृंहयित्वेति- पोषयित्वाऽत एवासंयतः सन् 'संजय लप्पमाणे'त्ति प्राकृतत्वात्सोपस्कारत्वाच्च संयतमात्मानं लपन्, पठ्यते च - 'संजयलाभमाणे'त्ति आर्षत्वात् संयतलाभः - स्वर्गापवर्गाप्राप्तिरूपस्तं मन्यमानो ममायं भविष्यतीति गणयन् 'विनिघातं ' विविधाभिघातरूपम् ' आगच्छति' आयाति स 'चिरमपि' प्रभूतकालमप्या| स्तामल्पं नरकगत्यादाविति भावः ॥ इहैव हेतुमाह - विषं पिबन्तीति आर्पत्वात्पीतं यथा 'कालकूट' कालकूटनामकं 'हणाइ'त्ति हन्ति, चस्य च गम्यमानत्वात् शस्त्रं च यथा कुत्सितं गृहीतं कुगृहीतम् 'एसेब'त्ति एष एवं
For Private & Personal Use Only
महानिर्य
न्थीया०
२०
॥४७८ ॥
nelibrary.org