________________
उत्तराध्य.
बृहद्वृत्तिः
॥२५१ ॥
व्याख्या–अगारिणो-गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि - निःशङ्कताकालाध्ययना| णुत्रतादिरूपाणि अगारिसामायिकाङ्गानि, 'सङ्घि'त्ति सूत्रत्वात् श्रद्धा - रुचिरस्यास्तीति श्रद्धावान्, कायेनेत्युपलक्षणत्वान्मनसा वाचाच 'फासइ'त्ति स्पृशति सेवते, पोषणं पोषः, स चेह धर्म्मस्य तं धत्त इति पोषधः- आहारपोपधादिः तं 'दुहतो पक्ख' न्ति तत एव द्वयोरपि सितेतररूपयोः पक्षयोश्चतुर्दशीपूर्णिमास्यादिषु तिथिषु ' एगराई' | ति अपेर्गम्यमानत्वादेक रात्रमपि, उपलक्षणत्वाच्चैकदिनमपि, 'न हायए'ति न हापयति-न हानिं प्रापयति, रात्रि| ग्रहणं च दिवा व्याकुलतया कर्तुमशक्नुवन् रात्रावपि पोषधं कुर्यात्, इह च सामायिकाङ्गत्वेनैव सिद्धेर्यदस्य भेदेनो| पादानं तदादरख्यापनार्थमदुष्टमेव, यद्वा-यत एवं गृहस्थोऽपि सुत्रतो दिवं क्रामति अतोऽगारी सामायिकाङ्गानि स्पृशेत् पोषधं च न हापयेदित्युपदेशपरतया व्याख्येयमिति सूत्रार्थः ॥ २३ ॥ प्रस्तुतमेवार्थमुपसंहर्तुमाह
एवं सिक्खासमावन्नो, गिहवासेऽवि सुब्बओ । मुञ्चति छविपव्वाओ, गच्छे जक्खसलोगयं ॥ २४ ॥ व्याख्या - ' एवम्' अमुनोक्तन्यायेन शिक्षया - व्रतासेवनात्मिकया समापन्नो - युक्तः शिक्षासमापन्नो गृहवासेऽ - पि, आस्तां प्रव्रज्यापर्याय इत्यपिशब्दार्थः, 'सुव्रतः' शोभनत्रतो मुच्यते, कुतः ? - छविः - त्वक् पर्वाणि च - जानुकूप|रादीनि छविपर्व तद्योगादौदारिकशरीरमपि छविपर्व ततः, तदनन्तरं च 'गच्छेद्' यायात् यक्षा- देवाः समानो | लोकोऽस्येति सलोकस्तद्भावः सलोकता यक्षैः सलोकता यक्षसलोकता ताम्, इयं च देवगतावेव भवतीत्यर्थादेव
Jain Education International
For Private & Personal Use Only
अकाम
मरणाध्य.
| ॥२५१॥
www.jaintelibrary.org