________________
अयं तस्स केणइ किंचि दिण्णं, सो तेसिं वैभारपवयकडगसन्निविट्ठाण पवतोवरि चडिऊण महतिमहालयं सिलं
चालेइ, एएसिं उवरि पाडेमित्ति रोहज्झाई विच्छुट्टिऊण ततो सिलातो निवडितो सिलातले संचुण्णियसबकातो या है. मरिऊण अप्पइट्ठाणे णरए समुप्पन्नो। तर्हि किमत्र तत्त्वतः सुगतिहेतुरित्याह-'भिक्खाए वत्ति भिक्षामत्ति अकति
वा भिक्षादो भिक्षाको, वा विकल्पे, अनेन यतिरुक्तः, गृहे तिष्ठति गृहस्थः स वा, शोभनं निरतिचारतया सम्यग्भावानुगततया च व्रतं-शीलं परिपालनात्मकमस्येति सुव्रतः, 'क्रामति' गच्छति 'दिवं' देवलोकं, मुख्यतो मुक्तिहेतुत्वेऽपि व्रतपरिपालनस्य दिवं क्रामतीत्यभिधानं जघन्यतोऽपि देवलोकप्राप्तिरिति ख्यापनार्थम् , उक्तं हि"अविराहियसामण्णस्स साहुणो सावगस्स य जहण्णो । उववातो सोहम्मे भणितो तेलोकदंसीहि ॥१॥" अनेन व्रतपरिपालनमेव तत्त्वतः सुगतिहेतुरित्युक्तमिति सूत्रार्थः ॥ २२॥ यद्वतयोगाद्हस्थोऽपि दिवं कामति तद्वक्तुमाह
अगारिसामाइयंगाई, सड्डी काएण फासए । पोसहं दुहओ पक्खं, एगराई न हावए ॥२३॥ १. च तस्मै केनचित् किञ्चिद्दत्तं, स तेषु वैभारगिरिकटकसन्निविष्टेषु पर्वतस्योपरि चटित्वा ( आरुह्य ) अतिमहतीं शिलां चालयति, एतेषामुपरि पातयामीति रौद्रध्यायी विच्छुट्य ततः शिलातो निपतितः शिलातले संचूर्णितसर्वकायश्च मृत्वाऽप्रतिष्ठाने नरके समुत्तन्नः । २ अविराद्धश्रामण्यस्य साधोः श्रावकस्य च जघन्येन । उपपातः सौधर्मे भणितस्त्रैलोक्यदर्शिभिः ॥ १॥
Jan
For Private & Personal use only