SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ झनावरणादिभिः पापकर्मा' पापानुष्ठानः॥ 'कूवंतो'त्ति कूजन् 'कोलसुणएहिति सूकरखरूपधारिभिः श्यामैः शबलैश्च | परमाधार्मिकविशेषैः 'पातितो' भुवि 'फाटितो' जीर्णवस्त्रवत् 'छिन्नो' वृक्षवदुभयदंष्ट्रादिभिरिति गम्यते 'विस्फुरन्' इतस्ततश्चलन् 'अरसाहिति प्रहरणविशेषैः, पठ्यते च-'असीहिंति 'असिभिः' खङ्गैः अत एव 'अतसी'त्यतसीपुष्पं |तद्वर्णाभिः-कृष्णाभिः 'पदिशैश्च प्रहरणविशेषैः 'छिन्नः' द्विधाकृतः 'भिन्नः' विदारितः "विभिन्नः' सूक्ष्मखण्डीकृतः, यद्वा छिन्नः' ऊर्दू 'भिन्नः' तिर्यग् ‘विभिन्नः' विविधप्रकारैरु तिर्यक्च अवतीर्णो नरक इति गम्यते,पापकर्मणेति हेतु-12 दादर्शनं पापानुष्ठानपरिहार्यताख्यापनार्थम् । 'लोहरथे' लोहमयशकटे 'जुत्तो'त्ति युजेरन्तर्भावितण्यर्थत्वाद्योजितः परमाधार्मिकैरिति सर्वत्र गम्यते, 'ज्वलति' दीप्यमाने, कदाचिद्दाहभीत्या ततो नश्येदपीत्याह-समिलोपलक्षितं युगं यस्मिन् स तथा तत्र समिलायुते वा, पाठान्तरतश्च ज्वलत्समिलायुगे, 'चोइओ'त्ति प्रेरितः 'तोत्रयोः 'प्राजनकबन्धनविशेषैर्मर्माघट्टनाहननाभ्यामिति गम्यते, 'रोज्झः'पशुविशेषः 'वा' समुच्चये भिन्नक्रमः 'यथा' औपम्ये ततो रोज्झवत्पातितो वा लकुटादिपिट्टनेनेति गम्यते,हुताशने ज्वलति,त्याह-'चितासु' परमाधार्मिकनिर्मितेन्धनसञ्चयरूपासु 'महिसो विव'त्ति, "पिव मिव विव वा इवार्थे' इति वचनात् , महिष इव 'दग्धः' भस्मसात्कृतः 'पक्कः' भटित्रीकृतः 'पावितो'त्ति पापमस्यास्तीति भूम्नि मत्वर्थीयष्ठक पापिकः 'बलात्' हठात् संदंशः-प्रतीतस्तदाकृतीनि तुण्डानि-मुखानि येषां ते संदंशतुण्डास्तैः, तथा लोहवन्निष्ठुरतया तुण्डानि येषां तैलॊहतुण्डैः 'पक्खिहिं'ति पक्षि CASSACASSECX Jain Education Kational For Privale & Personal use only Alainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy