________________
उत्तराध्य.
बृहद्वृत्तिः
॥४५९॥
यथेत्यादिभिः सूत्रैस्तदाह-यथा 'इह' मनुष्यलोकेऽग्निरुष्णोऽनुभूयते 'अत' इत्येवमनुभूयमानादनन्तगुणः 'तहिति मृगापुत्रीतेषु,येष्वहमुत्पन्न इति भावः,तत्र च बादरामेरभावात्पृथिव्या एव तथाविधः स्पर्श इति गम्यते,ततश्चोष्णानुभवात्म-2
या०१९ कत्वेन 'असातः दुःखरूपा वेदिता मया,पठन्ति च-'इत्तोऽणंतगुणा तहिति, अत्र चातः-इहत्याग्नेरनन्तगुणा नरकेघृष्णा वेदना वेदिता मयेति योज्यम् ॥ तथा 'इदं यदनुभूयते 'इह' मनुष्यलोके 'शीतं' तच माघादिसंभवं हिमकणानुषक्तमात्यन्तिकं परिगृह्यते, इहापि पठन्ति-एत्तोऽणंतगुणा तर्हिति प्राग्वत्, 'कंदुकुम्भीषु' पाकभाजनविशेषरूपासु लोहादिमयीषु 'हुताशने' अनौ देवमायाकृते, महादवाग्निना संकाशः-सदृशोऽतिदाहकतया महादवाग्निसकाशस्तस्मिन् , इह चान्यस्य दाहकतरस्यासंभवादित्थमुपमाभिधानम् , अन्यथेहत्याग्नेरनन्तगुण एव तत्रोष्णपृथिव्यनुभाव उक्तः, 'मरौं' इति मरुवालुकानिवह इव तात्स्थ्यात्तद्यपदेशसंभवादन्तर्भूतेवार्थत्वाचात एव वज्रवालुकानदीसम्बन्धिपुलिनमपि वज्रवालुका तत्र, यद्वा वज्रवद्वालुका यस्मिंस्त (स्मिन् स त) था तस्मिन्नरकप्रदेश इति गम्यते, 'कदम्बवालुकायांच' तथैव कदम्बवालुकानदीपुलिने च महादवाग्निसङ्काश इति योज्यते। 'ऊर्द्धम् उपरि वृक्षशाखादी 'बद्धः' नियत्रितो माऽयमितो नलीदित्यबान्धव इति च तत्राशरणतामाह, करपत्रं-प्रतीतं कचमपि तद्विशेष एव"
॥४५९॥ 'खेदियंति खिन्नं खेदः क्लेशोऽनुभूतः क्षिपितं वा पापमिति गम्यते, 'कड्डोकड्ढाहिति कर्षणापकर्षणैः परमाधार्मिककृतैः [ 'दुष्करम्' इति दुस्सहम् ॥'उच्छू वत्ति वाशब्द उपमार्थे,तत इक्षरिव 'आरसन्' आक्रन्दन'खकर्मभिः' हिंसाधुपार्जितै
Jain Education
Iconal
For Private & Personal use only
nelibrary.org