________________
संयतीयाध्य. १८
उत्तराध्य. भोगानिति, पुनस्त्यक्त्वेत्यभिधानं भिन्नवाक्यत्वादपौनरुक्त्यं, 'महापद्मः' महापद्मनामा 'चरे'त्ति आचरत् ॥ तथा एक
छत्रं-नृपतिचिह्नमस्यामित्येकच्छत्रां तां. कोऽर्थः ?-अविद्यमानद्वितीयनृपतिं 'महीं' पृथ्वी 'प्रसाध्य' वशीकृत्येति बृहद्धृत्तिः
सम्बन्धः, 'माणनिसूरणोति दृप्तारात्यहङ्कारविनाशकः 'मनुष्येन्द्रः' इति चक्री। तथा 'अन्नितो'त्ति 'अन्वितः' युक्तः ॥४४८॥ 'सुपरिचाईत्ति सुष्ठ-शोभनेन प्रकारेण राज्यादि परित्यजतीत्येवंशीलः सुपरित्यागी दमं जिनाख्यातमिति सम्बन्धः,
|'चरि'त्ति अचारीचरित्वा च जयनामा चक्रीति शेषःप्राप्तोगतिमनुत्तराम् ॥ तथा दशाों नाम देशस्तद्राज्यं तदाधिदापत्यं 'मुदितं' सकलोपद्रवविरहितं प्रमोदवत् त्यक्त्वा 'ण' प्राग्वत् 'चरे'त्ति अचारीत्, अप्रतिबद्धविहारतया विह-11 शतवानित्यर्थः, साक्षाच्छऋण 'चोदितः' अधिकविभूतिदर्शनेन धर्म प्रति प्रेरितः ॥ तथा 'निष्क्रान्ताः' प्रजिता निष्क्रम्य च 'श्रामण्ये' श्रमणभावे 'पर्युपस्थिताः' तदनुष्ठानं प्रत्युद्यता अभूवन्निति शेषः॥ तथा सौवीरेषु राजवृषभःतत्कालभाविनृपतिप्रधानत्वात्सौवीरराजवृषभः 'चेच'त्ति सक्त्वा राज्यमिति शेषः प्राग्वत्,'मुनिः' त्रैकाल्यावस्थावेदी सन् 'चरे'त्ति अचारीत्, कोऽसौ ?–'उदायणो'त्ति उदायननामा प्रव्रजितः, चरित्वा च किमित्याह-प्राप्तो गतिमनुत्तराम् ॥'तथैव' तेनैव प्रकारेण 'काशिराजः' काशिमण्डलाधिपतिः श्रेयसि-अतिप्रशस्से सत्ये-संयमे पराक्रमःसामर्थ्य यस्यासौ श्रेयः-सत्यपराक्रमः 'पहणे'त्ति प्राहन्-प्रहतवान् कर्म महावनमिवातिगहनतया कर्ममहाव-14 नम् ॥ तथैव 'विजयः' इति विजयनामा 'अणहा कित्ति पथए'त्ति, आपत्वाद् अनातः-आर्तध्यानविकलः कील
॥४४॥
Jain Educatio
n
For Privale & Personal use only
Mainelibrary.org