________________
ACCALCARSACSC-CALCROSSESS
पापकारिणः, ये त्वेवंविधा न भवन्ति ते किमित्याह-'दिव्यां च गति' देवलोकगति, चशब्दः पुनरर्थे, स च । पूर्वेभ्यो विशेषद्योतकः, 'गच्छन्ति' यान्ति 'चरित्वा' आसेव्य धर्म:-श्रुतधर्मादिरनेकविधः, इह च सत्प्ररूपणारूपः श्रुतधर्म एव तं, आर्य-प्राग्वत् , तदयमभिप्रायः-असत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव च भवता भवितव्यमिति सूत्रार्थः ॥ कथं पुनरमी पापकारिण इत्याह
मायावुइयमेयं तु, मुसा भासा निरत्थिया। संजममाणोऽवि अहं, वसामि इरियामि य ॥२६॥ हा मायया-शाठ्येन बुइयंति-उक्तं मायोक्तम् 'एतत्' यदनन्तरं क्रियादिवादिभिरुक्तं, 'तुः'एवकारार्थी भिन्नक्रमश्चर मायोक्तमेव, अतश्चैतत् 'मृषा' अलीका 'भाषा' उक्तिः "निरर्थिका' सम्यगभिधेयशून्या, तत एव च 'संजममाणोऽवित्ति 'अपिः' एवकारार्थस्ततः संयच्छन्नेव-उपरमन्नेव तदुक्त्याकर्णनादितः 'अहम्' इत्यात्मनिर्देशे विशेषतस्तस्थिरीकरणार्थम् , उक्तं हि-"ठियतो ठावए परं"ति, 'वसामि' तिष्ठामि उपाश्रय इति शेषः, 'इरियामि यत्ति ईरे |च-गच्छामि च गोचरचर्यादिष्विति सूत्रार्थः ॥ इदमपि सूत्रं प्रायो न दृश्यते । कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः। संयच्छसीत्याह-अनन्तरसूत्राभावे च यदुक्तं चतुर्भिः स्थानैर्मयज्ञाः किंप्रभाषन्ते इति, तत्कुत इत्याह
सव्वे ते विइया मज्झं, मिच्छादिट्ठी अणारिया। विजमाणे परे लोए, सम्म जाणामि अप्पगं ॥ २७॥ 'सर्वे निरवशेषाः 'ते' क्रियादिवादिनः 'विदिता' ज्ञाता मम, यथाऽमी 'मिच्छद्दिट्टित्ति मिथ्या-विपरीता
45544-45%
EOSEKACOM
Sain Educat
For Privale & Personal use only
Nirmw.jainelibrary.org