SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ACCALCARSACSC-CALCROSSESS पापकारिणः, ये त्वेवंविधा न भवन्ति ते किमित्याह-'दिव्यां च गति' देवलोकगति, चशब्दः पुनरर्थे, स च । पूर्वेभ्यो विशेषद्योतकः, 'गच्छन्ति' यान्ति 'चरित्वा' आसेव्य धर्म:-श्रुतधर्मादिरनेकविधः, इह च सत्प्ररूपणारूपः श्रुतधर्म एव तं, आर्य-प्राग्वत् , तदयमभिप्रायः-असत्प्ररूपणापरिहारेण सत्प्ररूपणापरेणैव च भवता भवितव्यमिति सूत्रार्थः ॥ कथं पुनरमी पापकारिण इत्याह मायावुइयमेयं तु, मुसा भासा निरत्थिया। संजममाणोऽवि अहं, वसामि इरियामि य ॥२६॥ हा मायया-शाठ्येन बुइयंति-उक्तं मायोक्तम् 'एतत्' यदनन्तरं क्रियादिवादिभिरुक्तं, 'तुः'एवकारार्थी भिन्नक्रमश्चर मायोक्तमेव, अतश्चैतत् 'मृषा' अलीका 'भाषा' उक्तिः "निरर्थिका' सम्यगभिधेयशून्या, तत एव च 'संजममाणोऽवित्ति 'अपिः' एवकारार्थस्ततः संयच्छन्नेव-उपरमन्नेव तदुक्त्याकर्णनादितः 'अहम्' इत्यात्मनिर्देशे विशेषतस्तस्थिरीकरणार्थम् , उक्तं हि-"ठियतो ठावए परं"ति, 'वसामि' तिष्ठामि उपाश्रय इति शेषः, 'इरियामि यत्ति ईरे |च-गच्छामि च गोचरचर्यादिष्विति सूत्रार्थः ॥ इदमपि सूत्रं प्रायो न दृश्यते । कुतः पुनस्त्वं तदुक्त्याकर्णनादिभ्यः। संयच्छसीत्याह-अनन्तरसूत्राभावे च यदुक्तं चतुर्भिः स्थानैर्मयज्ञाः किंप्रभाषन्ते इति, तत्कुत इत्याह सव्वे ते विइया मज्झं, मिच्छादिट्ठी अणारिया। विजमाणे परे लोए, सम्म जाणामि अप्पगं ॥ २७॥ 'सर्वे निरवशेषाः 'ते' क्रियादिवादिनः 'विदिता' ज्ञाता मम, यथाऽमी 'मिच्छद्दिट्टित्ति मिथ्या-विपरीता 45544-45% EOSEKACOM Sain Educat For Privale & Personal use only Nirmw.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy