________________
वीसजिऊण आसं अह अणगारस्स एइ सो पासं । विणएण वंदिऊणं अवराहं ते खमावेइ॥३९९ ॥ अह मोणमस्सिओ सो अणगारो नरवइं न वाहरइ । तस्स तवतेयभीओ इणमटुं सो उदाहरइ ४०० कंपिल्लपुराहिवई नामेणं संजओ अहं राया । तुज्झ सरणागओऽम्हि निदहिहा मा मि तेएणं ॥४०१॥ 8 गाथाचतुष्टयं स्पष्टमेव, नवरं तं पासिय 'संभमागतो'त्ति मुनिरत्र दृश्यत इत्यसावपि मया विद्धो भविष्यतीत्याकु-18 लत्वमापन्नो, 'भणति च' वक्ति च 'हा' इति खेदे यथेदानीं 'इसिवज्झाए'त्ति ऋषिहत्यया मनागपि लिप्सोऽहं
खल्पेनैव न स्पृष्टः 'तुभ'त्ति तव 'शरणागतोऽस्मि' त्वामेव शरणम्-आश्रयं प्रतिपन्नोऽस्मि, ततश्च निर्धाक्षीः 'मा' |निषेधे 'मि' इति मां 'तेजसा' तपोजनितेनेति गम्यते, इति गाथाचतुष्टयार्थः॥ इत्थं तेनोक्ते यन्मुनिरुक्तवांस्तदाह| अभओ पत्थिवा! तुझं, अभयदाया भवाहि य । अणिच्चे जीवलोगंमि, किं हिंसाए पसजसि ॥११॥ जया सव्वं परिच्चज, गंतव्वमवसस्स ते । अणिच्चे जीवलोगंमि, किं रजंमि पसजसि॥ १२॥ जीवियं चेव रूवं च, विजुसंपायचंचलं । जत्थ तं मुझसी रायं, पिच्चत्थं नावबुज्झसी ॥१३॥ दाराणि य सुया चेव, |मित्ता य तह बंधवा । जीवंतमणुजीवंति, मयं नाणुब्वयंति य ॥१४॥नीहरंति मयं पुत्ता, पियरं परमद्क्खिया । पियरो अ तहा पुत्ते, बंधू रायं ! तवं चरे ॥ १५॥ तओ तेणऽजिए दव्वे, दारे य परिरक्खिए।
Jain Education
C
lional
For Privale & Personal use only
Nanelibrary.org