________________
MACH
*********
अह केसरमुजाणे नामेणं गहभालि अणगारो।अप्फोवमंडवंमि अ झायइ झाणं झविअदोसो॥ ३९७॥
अहेति गाथा व्याख्यातप्रायैव, नवरं 'नाम्ना' अभिधानेन गर्दभालि-गर्दभालिनामेत्यर्थः, 'झविय'त्ति क्षपिता दोषाः-कर्माश्रवहेतुभूता हिंसादयो येन स तथा ॥ पुनस्तत्र यदभूत्तदाह
अह आसगओ राया, खिप्पमागम्म सो तहिं । हए मिए उ पासित्ता, अणगारं तत्थ पासई ॥६॥ 'अर्थ' अनन्तरम् 'अश्वगतः' तुरगारूढो राजा 'क्षिप्रं' शीघ्रमागत्य 'स' इति सञ्जयनामा 'तस्मिन्' यत्र मण्डपे स भगवान् ध्यायति, 'हतान् विनाशितान् मृगान् तुशब्द एवकारार्थस्ततो मृगानेव, न पुनरनगारमित्यर्थः, 'पासित्त'त्ति | दृष्ट्वा 'अनगारं' साधु 'तत्र' इति तस्मिन्नेव स्थाने पश्यतीति सूत्रार्थः ॥ ततः किमसावकादित्याह__ अह राया तत्थ संभंतो, अणगारो मणाऽऽहओ।मए उ मंदपुषणेणं, रसगिद्धेण घंतुणा ॥७॥ आसं विसज्जइत्ताणं, अणगारस्स सो निवो । विणएणं वंदई पाए, भगवं ! इत्थ मे खमे ॥८॥ अह मोणेण सो भगवं, अणगारो झाणमस्सिओ। रायाणं न पडिमंतेड, तओ राया भयहुओ ॥९॥ संजओ अहमस्सीति, भगवं वाहिराहि मे। कुद्धे तेएण अणगारे, दहिज्जा नरकोडिओ॥१०॥
अथ राजा 'तो'ति तदर्शने सति 'संभ्रान्तः' भयव्याकलो. यथाऽनगारो-मुनिर्मनागिति-स्तोकेनैव 'आहतः' विनाशितः, तदासन्नमृगहननादित्यभिप्रायः, मया तु मन्दपुण्येन 'रसगृद्धेन' रसमूर्छितेन 'घंतुण'त्ति घातुकेन हनन
***
in Educa
*
t
ional
For Privale & Personal use only
Jaw.jainelibrary.org