________________
उत्तराध्य.
बृहद्वृत्तिः
॥२४७॥
मभिः'गमिष्यमाणगत्यनुरूपैः तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छंस्तदनुरूपमेव स्थानं, 'स' इति बालः, 'पश्चादि'त्या- अकामयपि हीयमाने 'परितप्यते' यथा धिङ् मामसदनुष्ठायिनं, किमिदानी मन्दभाग्यः करोमि ? इत्यादि शोचत इति
मरणाध्य. सूत्रार्थः ॥ १३ ॥ अमुमेवार्थ दृष्टान्तद्वारेण दृढयन्नाह
जहा सागडिओ जाणं, संमं हिचा महापहं । विसमं मग्गमोतिण्णो, अक्खभग्गंमि सोयह॥१४॥ व्याख्या-'यथे'त्युदाहरणोपन्यासार्थः, शक्नोति शक्यते वा धान्यादिकमनेन वोढुमिति शकटं तेन चरति शाकटिकः-गत्रीवाहकः 'जाणं'ति जाननवबुध्यमानः 'समम्' उपलादिरहितं हित्वा'त्यक्त्वा, कम् ?-महांश्चासौ विस्तीर्णतया प्राधान्येन च पन्थाश्च महापथः, 'ऋक्पूरब्धःपथामानक्षे (पा०५-४-७४) इत्यकारः समासान्तस्तं,x 'विषमम्' उपलादिसङ्कलं 'मार्ग' पन्थानं 'ओतिन्नो'त्ति अवतीर्णः-गन्तुमुपक्रान्तः, पठ्यते च-'ओगाढो'त्ति तत्र चावगाढ आरूढः प्रपन्न इति चैकोऽर्थः, अनीते नवनीतादिकमित्यक्षो-धूः तस्य भङ्गो-विनाशः अक्षभङ्गः तस्मिन् , पाठान्तरतश्चाक्षे भने, शोचते यथा धिग् मम परिज्ञानं यजाननपीथमपायमवाप्तवानिति सूत्रार्थः ॥ १४ ॥ सम्प्रत्युपनयमाह
॥२४७॥ एवं धम्म विउकम्म, अहम्म पडिवजिया। बाले मचमुहं पत्ते, अक्खे भग्गे व सोयइ ॥१५॥ व्याख्या-एव'मिति शाकटिकवद् 'धर्म' क्षान्यादिकं यतिधर्म सदाचारात्मक वा 'विउक्कम्म'त्ति व्युत्क्रम्य
Jain E
ainelibrary.org
A
For Privale & Personal use only
tional