________________
१६
उत्तराध्य. प्पत्तीय दो कया उसमे । तिन्नि य सिप्पवणिए सावगधम्ममि चत्तारि ॥१॥” इत्यादिना नियुक्तिकृताभि
दशब्रह्महिता, 'द्रव्ये बस्तिनिग्रहः' उपस्थनिरोधमात्रम् 'अज्ञानिना' मिथ्यादृशां दशब्रह्मचर्यसमाधिस्थानावगमशून्याना बृहद्वृत्तिः
समाधि 'मुणितव्यः' प्रतिज्ञातव्यो ब्रह्मेति प्रक्रमः, 'भावे उ'त्ति भावे पुनर्विचार्ये वस्तिनिग्रहो 'ज्ञातव्यः' अवगन्तव्यः, ॥४२॥ कस्य सम्बन्धीत्याह-'तस्य' इति ब्रह्मणो 'रक्षणार्थाय' रक्षणप्रयोजनाय 'स्थानानि' विविक्तशयनासनसेवनादीनि
दूतानि 'वर्जयेत्' परिहरेद्यस्तस्येति प्रक्रमः, स च ज्ञान्येव, तानि कानीत्याह-यानि 'भणितानि' उक्तानि 'अध्ययने है इहैव प्रक्रान्त इति गाथाद्वयार्थः ॥ चरणनिक्षेपमाह
चरणे छक्को दवे गइचरणं चेव भक्खणेचरणं । खित्ते काले जमि उ भावे उ गुणाण आयरणं ॥३८३॥ ती चरणविषयः 'षट्कः' पट्परिमाण उक्तरूपो निक्षेपः, तत्र नामस्थापने गतार्थे, द्रव्ये गतिरूपं चरणं गतिचरणं प्रामादिगमनात्मकमित्यर्थः, 'चः' समुच्चये भिन्नक्रमश्च 'एवेति पूरणे, 'भक्खणेचरणं'ति एकारोऽलाक्षणिकस्ततो
॥४२॥ भक्षणचरणं, चरणशब्दस्योभयार्थत्वात् , पठ्यते हि 'चर गतिभक्षणयोः' इति, तथा 'खेत्ते काले जंमि'त्ति यस्मिन् । क्षेत्रे काले वा चरणं चर्यते व्यावय॑ते वा तत्क्षेत्रचरणं कालचरणं चेति प्रक्रमः, भावे तु 'गुणानां' मूलोत्तरगुणरूपाणाम् 'आचरणम्' आसेवनमिति गाथार्थः॥ समाधिनिक्षेपमाह
For Private & Personal Use Only
nibrary.org
JainEducation IN