SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ अकाम उत्तराध्य. बृहद्वृत्तिः ॥२४६॥ मरणाध्य, SAMACRACARSA तओ पुट्ठो आयंकेण, गिलाणो परितप्पति । पभीओ परलोगस्स, कम्माणुप्पेही अप्पणो ॥११॥ * व्याख्या-'ततो'त्तिं तकः ततो वा दण्डारम्भणाधुपार्जितमलतः स्पृष्टः, केन ?-'आतङ्केन' आशुघातिना शूल- विसूचिकादिरोगेण तत्तदुःखोदयात्मकेन वा 'ग्लान'इति मन्दोऽपगतहर्षी वा परीति-सर्वप्रकारं तप्यते, किमुक्तं भवति ?-बहिरन्तश्च खिद्यते, 'प्रभीत' इति प्रकर्षण त्रस्तः, कुतः ?-'परलोगस्स'त्ति परलोकात् , सुब्ब्यत्ययेन पञ्चम्यर्थे 8 षष्ठी, किमिति ?-क्रियत इति कर्म-क्रिया तदनुप्रेक्षत इत्येवंशीलः कर्मानुप्रेक्षी, यत इति गम्यते, कस्य ?-आत्मनः, स हि हिंसालीकभाषणादिकामात्मचेष्टां चिन्तयन्न किञ्चिन्मया शुभमाचरितं, किन्तु सदैवाजरामरवचेष्टितमिति | चिन्तयंश्चेतस्यातङ्कतश्च तनावपि खिद्यते, भवति हि विषयाकुलितचेतसोऽपि प्रायः प्राणोपरमसमयेऽनुतापः, तथा चाहुः-"भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥१॥” इति सूत्रार्थः ॥ ११॥ अमुमेवार्थ व्यक्तीकर्तुमाह-(ग्रन्थानम् ६०००) सुया मे णरए ठाणा, असीलाणं च जा गती। बालाणं कूरकम्माणं, पगाढा जत्थ वेयणा ॥ १२॥ व्याख्या--'सुय'त्ति श्रुतानि-आकर्णितानि 'मे' इति मया 'नरके' सीमन्तकादिनानि, कानि?-'ठाणा' इति १ प्राकृतानुकरणमेतदिति प्रतिभाति । ॥२४६॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy