________________
-RRASA
सभिक्षुक
बृहद्वृत्तिः
उत्तराध्य. अथ पञ्चदशं सभिक्षुकमध्ययनम् ।
मध्ययनं. ॥४१२॥ व्याख्यातं चतुर्दशमध्ययनं, सम्प्रति पञ्चदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने निर्निदानता-81 १५
गुण उक्तः, स च मुख्यतो भिक्षोरेव भिक्षुश्च गुणत इति तद्गुणा अनेनोच्यन्त इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि पूर्ववद्वयावयोनि तावद्यावन्नामनिष्पन्ननिक्षेपे सभिक्षुकमिति नाम, तत्र च सशब्दो भिक्षुशब्दश्च दशवैका लिक एव निक्षिप्तस्तथाऽपि स्थानाशून्याथै भिक्षुनिक्षेपमाह नियुक्तिकृत्
निक्लेवो भिक्खुंमी चउव्विहो० ॥ ३७४ ॥ जाणयसरीरभविए तवइरित्ते अ निण्हगाईसु । जो भिंदेइ खुहं खलु सो भिक्खू भावओ होइ ३७५ । al 'निक्षेपः' न्यासः भिक्षौ विचार्ये चतुर्विधो नामस्थापनाद्रव्यभावभेदात् , तत्र नामस्थापने क्षुण्णे, द्विविधो भवति ।
४१२॥ द्रव्ये विचार्ये आगमतो नोआगमतः, तत्रागमतो भिक्षुपदार्थज्ञस्तत्र चानुपयुक्तो, नोआगमतश्च स त्रिविधः-'जाणगसरीरभविए'त्ति ज्ञशरीरभव्यशरीरे तद्यतिरिक्तश्च, तत्राद्यो सुगमावेव, तयतिरिक्तस्तु द्रव्यभिक्षुर्निह्नवादिषु, आदि
For Private & Personal Use Only
sinesbrary.org