SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥४०९ ॥ नागुव्व बंधणं छित्ता, अध्पणो वसहिं वए । इति एत्थं महारायं !, उसुआरित्ति मे सुयं ॥ ४८ ॥ 'ने' ति निषेधे, 'अहं' मित्यात्मनिर्देशे 'रमे' इति रतिमवाप्नोमि 'पक्खिणि पंजरे वत्ति वाशब्द औपम्ये भिन्नमश्च ततः 'पक्षिणीव' शकुनिकेव सारिकादिः 'पअरे' प्रतीत एव, किमुक्तं भवति ? - यथाऽसौ दुःखोत्पादिनि पअरे न रतिं प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्वते भवपअरे न रमे, अतरिछन्नसन्ताना प्रक्रमाद् विनाशितत्रेह - सन्ततिः सती, छिन्नशब्दस्य सूत्रे परनिपातः प्राग्वत्, 'चरिष्यामि' अनुष्ठास्यामि 'मौनं' मुनिभावम्, अविद्यमानं | किञ्चनं द्रव्यतो हिरण्यादि भावतः कषायादिरूपमस्या इत्यकिञ्चना, अत एव ऋजु - मायाविरहितं कृतम् - अनुष्ठि - तमस्या इति ऋजुता, कथं चैवंभूतेत्याह- निष्क्रान्ता आमिषाद्-गृद्धिहेतोरभिलषितविषयादेः निर्गतं वा आमि- ॐ पमस्या इति निरामिषा, 'परिग्गहारंभणियत्तऽदोस'त्ति, प्राकृतत्वात् पूर्वापरनिपातोऽतन्त्रमिति, परिग्रहारम्भयो| र्दोषाः - अभिष्वङ्गनिस्तृशतादयस्तेभ्यो निवृत्ता - उपरता परिग्रहारम्भदोपनिवृत्ता, यद्वा परिग्रहारम्भनिवृत्ता अत | एव चादोषा - विकृतिविरहिता, अनयोर्विशेषणसमासः । अपरं च ' दवाग्निना' दावानलेन यथा 'अरण्ये' वने 'दहामानेषु' भस्मसात्क्रियमाणेषु 'जन्तुषु' प्राणिषु 'अन्ये' अपरे 'सत्त्वाः' प्राणिनोऽविवेकिनः 'प्रमोदन्ते' प्रकर्षेण हृष्यन्ति, किमित्येवंविधास्ते इत्याह - रागद्वेषयोर्वशः- आयत्तता रागद्वेषवशस्तं गताः - प्राप्ताः । 'एवमेवं' ति बिन्दोरलाक्षणिकत्वादेवमेव वयं 'मूढ'त्ति 'मूढानि' मोहवशगानि 'कामभोगेषु' उक्तरूपेषु 'मुच्छिय'त्ति मूर्च्छितानि गृद्धानि Jain Educationational For Private & Personal Use Only इषुकारीयमध्ययनं • ६४ ॥४०९॥ jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy