________________
Jain Education
स्माकं 'विनीय' अपसार्य, कं ? - 'रागं' खजनाभिष्वङ्गलक्षणं, तत्त्वतो हि कः कस्य खजनो न वा खजन इति, उक्तं च - " अयं णं 'भंते ! जीवे एगमेगस्स जीवस्स माइत्ताए ( पियताए) भाइत्ताए पुत्तत्ताए धूयत्ताए सुण्हत्ताए भजत्ताए सुहिसयणसंबंधसंधुयत्ताए उववण्णपुढे ?, हंता गोयमा !, असतिं अदुवा अनंतखुत्तो"त्ति, इति सूत्रद्वयार्थः ॥ ततस्तयोर्वचनमाकर्ण्य पुरोहित उत्पन्नन्नतग्रहणपरिणामो ब्राह्मणीं धर्मविघ्नकारिणीं मत्वेदमाह -
पहीणपुत्तस्स हुनत्थि वासो, वासिद्वि । भिक्खायरियाइ कालो । साहाहि रुक्खो लहई समाहिं, छिन्नाहिं साहाहिं तमेव खाणुं ॥ २९ ॥ पंखाविणो व जहेव पक्खी, भिञ्चव्विणो व रणे नरिंदो । विवन्नसारो वणिउच्च पोए, पहीणपुत्तोमि तहा अहंपि ॥ ३० ॥
प्रहीण - प्रष्टौ पुत्रौ यस्मात्स प्रहीणपुत्रः, अथवा प्राकृते पूर्वापरनिपातस्यातत्रत्वात्पुत्राभ्यां प्रहीणः - त्यक्तः पुत्रप्रहीणः तस्य 'हु:' पूरणे 'नास्ति' न विद्यते 'वासः' अवस्थानं, मम गृह इति गम्यते, वाशिष्टि ! - वशिष्टगोत्रोद्भवे, | गौरवख्यापनार्थ गोत्राभिधानं तच्च कथं नु नाम धर्माभिमुख्यमस्याः स्यादिति, भिक्षाचर्यायाः - भिक्षाटनस्य,
१ अयं भदन्त ! जीव एकैकस्य जीवस्य मातृतया (पितृतया ) भ्रातृतया पुत्रतया दुहितृतया स्नुषातया भार्यातया सुहृत्स्वजनसम्बन्धसंस्तुततया उत्पन्नपूर्वः ?, हन्त गौतम ! असकृत् अथवाऽनन्तकृत्वः ।
ional
For Private & Personal Use Only
inelibrary.org