SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ A उत्तराध्य. हरिभिरपि-“यदि पुत्राद्भवेत्सर्गो, दानधर्मो न विद्यते । मुषितस्तत्र लोकोऽयं, दानधर्मो निरर्थकः ॥१॥ बहुपुत्रा दुली इषुकारीय गोधा, ताम्रचूडस्तथैव च। तेषां च प्रथम वर्गः,पश्चाल्लोको गमिष्यति ॥२॥" यतश्चैवं ततःको नाम ? न कश्चित्सम्भाबृहद्वृत्तिः मध्ययनं. व्यते यस्ते-तवानुमन्येत-शोभनमिदमित्यनुजानीयात्सविवेक इति गम्यते, 'एतद' अनन्तरमुक्तं वेदाध्ययनादित्रित-I ॥४०॥ 1यमिति, भुक्त्वा भोगानिति च चतुर्थोपदेशप्रतिवचनमाह-क्षणमात्रं सौख्यं येषु ते तथा, बहुकालं नरकादिपु दुःखं का शारीरं मानसं च येभ्यस्ते तथाविधाः, कदाचित्स्वल्पकालमपि सुखमतिशायि स्याद् दुःखं त्वन्यथेति खल्पकालमपि तबहुकालभाविनोऽपि दुःखस्योपहन्तु स्यादत आह-प्रकामम्-अतिशयेन दुःखं येभ्यस्ते तथा, 'अनिकामसौख्या' अप्रकृष्टसुखाः, ईदृशा अप्यायतौ शुभफलाः स्युरत आह-संसारान्मोक्षो-विश्लेषः संसारमोक्षो निर्वृत्तिरित्यर्थस्तस्य । हाविपक्षभूताः-तत्प्रतिबन्धकतयाऽत्यन्तप्रतिकलाः, किमित्येवंविधास्ते इत्याह-खनिरिव खनिः-आकरः 'अनर्थानाम्'। इहपरलोकदुःखावाप्तिरूपाणां, तुशब्दोऽवधारणे भिन्नक्रमश्च ततः खनिरेव, के एवंविधाः ?-'कामभोगाः' उक्तरूपाः, अनर्थखनित्वमेव स्पष्टयितुमाह-'परिव्रजन्' विषयसुखलाभार्थमितस्ततो भ्राम्यन् 'अनिवृत्तकामः' अनुपरतेच्छः सन् ॥४०॥ 'अहो य राओ'त्ति आषत्वाच्चस्य च भिन्नक्रमादह्नि रात्रौ च अहर्निशमितियावत् 'परितप्यमानः' तदवात्यै समन्ताचिन्ताग्निना दह्यमानः, अन्ये-सुहृत्वजनादयः, अथवाऽन्नं-भोजनं तदर्थ प्रमत्तः-तत्कृत्यासक्तचेता अन्यप्रमत्तः अन्न 2-53- 54 १४ STROCROSCORECASS 55 Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy