________________
इषुकारीय
बृहद्वृत्तिः ।
SUCHAGU
मध्ययनं.
उत्तराध्य. ताणिवि पवइयाणि, एवं ताणि छावि केवलणाणं पाविऊण णिवाणमुवगयाणित्ति ॥ इह तु सूत्रोक्तस्याप्यर्थस्थाभिधानं प्रसङ्गत इत्यदोषः । उक्तो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तचेदम्
देवा भवित्ताण पुरे भवमी, केई चुया एगविमाणवासी। ॥३९६॥
पुरे पुराणे इसुयारनामे, खाए समिद्धे सुरलोगरम्मे ॥१॥ सकम्मसेसेण पुराकएणं, कुलेसु उग्गे (सुदत्ते०) सुय ते पसूआ। निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवन्ना ॥२॥ पुमत्तमागम्म कुमार दोऽवि, पुरोहिओ तस्स जसा य पत्ती।
विसालकित्ती य तहेसुआरो, रायऽत्थ देवी कमलावई य ॥३॥ 'देवाः' सुराः 'भूत्वा' उत्पद्य 'पुरे भवंमि'त्ति अनन्तरातीतजन्मनि 'केचित्' इत्यनिर्दिष्टनामानः 'च्युताः' भ्रष्टाः एकस्मिन् पद्मगुल्मनानि विमाने वसन्तीत्येवंशीला एकविमानवासिनः 'पुरे' नगरे 'पुराणे' चिरन्तने इषुकारनाम्नि हाख्याते' प्रथिते 'समृद्धे' ऋद्धिमत्यत एव 'सुरलोकरम्ये देवलोकवद्रमणीये । ते च किं सर्वथोपभुक्तपुण्या एव तत
श्युता उतान्यथेत्याह-खम्-आत्मीयं कर्म-पुण्यप्रकृतिलक्षणं तस्य शेषम्-उद्धरितं खकर्मशेषस्तेन, लक्षणे तृतीया, 'पुराकृतेन' पूर्वजन्मान्तरोपार्जितेन 'कुलेषु' अन्वयेषु 'उदात्तेषु' उच्चेषु 'चः' पूरणे, 'ते' इति ये देवा भूत्वा
**
*4% 4%
*%
E
Jan Education Intematona
For Private & Personal use only
awranwr.aimesbrary.org