SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ Jain Education बुग्गांहिजंति - जहा एए पञ्चइयगा दिवरूवाई घेत्तुं मारंति, पच्छा तेसिं मंसं खायंति, मा तुम्मे कयाई एएसिं अलियस्सह । अन्नया ते तम्मि गामे रमंता वाहिं निग्गया, इओ य अद्धाणपडिवण्णा साहू आगच्छंति, ततो ते | दारगा साहू दहूण भयभीया पलायंता एगम्मि वडपायवे आरूढा, साहूणो समावतीए गहियभत्तपाणा तम्मि चैव वडपायवहिट्ठे ठिया, मुहुत्तं च वीसमिऊणं भुंजिउं पयत्ता, ते वडारूढा पासंति साभावियं भत्तपाणं, नत्थि मं| संति तओ चिंतिउं पयत्ता - कत्थ अम्हेहिं एयारिसाणि रुवाणि दिट्ठपुवाणित्ति ?, जाई संभरिया, संबुद्धा, साहुणो वंदिउं गया अम्मापि समीवं, मायावित्तं संवोहिऊण सह मायावित्ते पञ्चया, देवी संबुद्धा, देवीए राया संबोहिओ, १ व्युद्भाह्येते - यथैते प्रत्रजितका दिव्यरूपाणि गृहीत्वा मारयन्ति, पश्चात् तेषां मांसं खादन्ति, (तत्) मा यूयं कदाचित् एतेषामाश्रयत । अन्यदा ते तस्मिन् ग्रामे रममाणौ वहिर्निर्गतौ इतश्चाध्वप्रतिपन्नाः साधव आगच्छन्ति, ततस्तौ दारकौ साधून् दृष्ट्वा भयभीतौ पलायमानौ एकस्मिन् वटवृक्षे आरूढौ, साधवो भवितव्यतया गृहीतभक्तपानास्तस्मिन्नेव वटपादपेऽधस्तात् स्थिताः, मुहूर्त्त च विश्रम्य भोक्तुं प्रवृत्ताः, तौ वटारूढौ पश्यतः स्वाभाविकं भक्तपानं, नास्ति मांसमिति ततश्चिन्तितुं प्रवृत्तौ - कावाभ्यामीदृशानि रूपाणि दृष्टपूर्वाणीति ?, जातिः स्मृता, संबुद्धौ साधून वन्दित्वा गतौ मातापितृसकाशं, मातरपितरं संबोध्य सह मातापितराभ्यां प्रब्रजितौ, देवी संबुद्धा, देव्या राजा संबोधितः, तावपि प्रत्रजितौ, एवं ते पडपि केवलज्ञानं प्राप्य निर्वाणमुपगता इति । tional For Private & Personal Use Only ainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy