________________
चित्रसंभू
पंचालरायाऽविय बंभदत्तो, साहुस्स तस्स वयणं अकाउं। उत्तराध्य.
अणुत्तरे भुंजिय कामभोगे, अणुत्तरे सो नरए पविट्ठो॥ ३४ ॥ बृहद्वृत्तिः
तीयाध्य_ 'पंचालराआऽविय'त्ति 'अपि' पुनरर्थः, 'चः' पूरणे, ततः पञ्चालराजः पुनर्बह्मदत्तो-ब्रह्मदत्ताभिधानः 'साधोः ॥३९२॥ तपखिनः 'तस्य' अनन्तरोक्तस्य 'वचनं' हितोपदेशदर्शकं वाक्यम् 'अकृत्वा' वज्रतन्दुलवद्गुरुकर्मतयाऽत्यन्तदुर्भेद
त्वादननुष्ठाय 'अनुत्तरान्' सर्वोत्तमान् 'भुङ्क्त्वा ' अनुपाल्य 'कामभोगान्' उक्तरूपान् 'अनुत्तरे' स्थित्यादिभिः सकलनरकज्येष्ठेऽप्रतिष्ठान इतियावत् 'स' ब्रह्मदत्तः 'नरके' प्रतीते 'प्रविष्टः' तदन्तरुत्पन्नः, तदनेन निदानस्य नरकपर्यवसानफलत्वमुपदर्शितं भवतीति सूत्रार्थः ॥ इह चास्य शेषवक्तव्यतासूचिका अपि नियुक्तिगाथाः पञ्च दृश्यन्ते,
तद्यथा६ इत्थीरयणपुरोहियभिजाणं वुग्गहो विणासंमि । सेणावइस्स भेओ वकमणं चेव पुत्ताणं ॥ ३५५ ॥
संगाम अत्थि भेओ मरणं पुण चूयपायवुजाणे।कडगस्स य निन्भेओ दंडो अपुरोहियकुलस्स ३५६ है। जउघरपासायंमि अ दारे य सयंवरे अ थाले ।तत्तो अआसए हथिए अ तह कुंडए चेव ॥३५७॥ ॥३९२॥ कुक्कुडरहतिलपत्ते सुदंसणो दारुए य नयणिल्ले । पत्तच्छिजसयंवर कलाउ तह आसणे चेव ॥ ३५८ ॥
SACROSSAGAR
Jain Education International
For Privale & Personal use only
www.jainelibrary.org