________________
उत्तराध्य.
बृहद्धृत्तिः
॥३८८॥
ASALASAACASSA
शशिनृपतियत्किं न मया तदैव सदनुष्ठानमनुष्ठितमिति खिद्यत एवाधर्मकारीति सूत्रार्थः ॥ स्यादेतत्-मृत्युमुखो
चित्रसंभूपनीतस्य परत्र वा दुःखाभिहतस्य खजनादयस्त्राणाय भविष्यन्ति, ततो न शोचिष्यन्ते इत्याशङ्कयाह
तीयाध्य. जहेह सीहो व मियं गहाय, मञ्चू नरं नेइ हु अंतकाले । न तस्स माया व पिया व भाया, कालंमि तंमंसहरा भवंति ॥ २२ ॥ न तस्स दुक्खं विभयंति नायओ, न मित्सबग्गा न सुआ न बंधवा।
इको सयं पञ्चणुहोइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥२३॥ 1 'यथे' त्यौपम्ये 'इहे'ति लोके 'सिंहः' मृगपतिः, वेति पूरणे, यद्वा वाशब्दोऽयं विकल्पार्थे, ततो व्याघ्रादि । 'मृगं कुरङ्गं 'गृहीत्वा' उपादाय प्रक्रमात्खमुखं परलोकं वा नयतीति सम्बन्धः, एवं 'मृत्युः कृतान्तः 'नरं' पुरुषं | नयति हु:' अवधारणे, ततो नयत्येव, कदा ?-अन्तकाले जीवितव्यावसानसमये, किमुक्तं भवति ?-यथाऽसौ सिंहेन नीयमानो न तस्मै अलम् , एवमयमपि जन्तुसृत्युना, कदाचित्खजनस्तत्र साहाय्यं करिष्यत्यत आह-न तस्यमृत्युना नीयमानस्य माता वा पिता वा 'भाय'त्ति वाशब्दस्पेह गम्यमानत्वाद्धाता वा 'काले तस्मिन्' जीविता- ॥३८८॥ न्तरूपे अंश-प्रक्रमाजीवितव्यभागं धारयन्ति-मृत्युना नीयमानं रक्षन्तीसंशधराः, यथा हि नृपादौ खजनसर्वखमपहरति खद्रविणदानतः खजनादिभिस्तद्रक्ष्यते नैवं स्वजीवितव्यांशदानतस्तजीवितं मृत्युना नीयमानम्, उक्त
Jain Education International
For Privale & Personal use only
www.jainelibrary.org