________________
इति ख्यापितं भवति । केत्याह-नराणां-पुरुषाणां सङ्घः-समूहस्तन्मध्ये, गाथामेव पुनर्विशेषयितुमाह-'यां'
चित्रसंभूउत्तराध्य.
है गायां 'भिक्षवः' मुनयः शीलं-चारित्रं तदेव गुणः, यद्वा गुणः पृथगेव ज्ञानं, ततः शीलगुणेन शीलगुणाभ्यांतीयाध्य. बृहद्वृत्तिः
वा-चारित्रज्ञानाभ्यामुपेताः-युक्ताः शीलगुणोपेताः 'इह' अस्मिन् जगति 'अअयंतेति अर्जयन्ति पठनश्रवणत॥३८५॥ दर्थानुष्ठानादिभिरावर्जयन्ति । यद्वा 'जं भिक्खुणो' इत्यत्र श्रुत्वेति शेषः, ततो यां श्रुत्वा 'जयंत'त्ति 'इह' अस्मिन्
जिनप्रवचने 'यतन्ते' यत्नवन्तो भवन्ति, सोपस्कारत्वात्सा मयाऽप्याकर्णिता, ततः 'श्रमणः' तपखी अस्मि अहं जातो, न तु दुःखदग्धत्वादिति भावः, पठ्यते च-'सुमणो'त्ति सुमनाः शोभनमना इति सूत्रत्रयार्थः ॥ इत्थं मुनिनाभिहिते ब्रह्मदत्तः खसमृद्ध्या निमन्त्रयितुमाह
उच्चोअए महुकक्के व बंभे, पवेइया आवसहा य रम्मा। इमं गिहं वित्तधणप्पभूयं, पसाहि पंचालगुणोववेयं ॥ १३ ॥ नहेहि गीएहि य वाइएहिं, नारीजणाहिं परिवारयंतो ।
॥३८५ मुंजाहि भोगाई इमाई भिक्खू, मम रोअई पव्वजा हु दुक्खं ॥१४॥ है। उच्चोदयो मधुः कर्कः, चशब्दान्मध्यो ब्रह्मा च पञ्च प्रधानाः प्रासादाः प्रवेदिताः, मम वर्द्धकिपुरःसरैः सुरैरुप-18
नीता इत्यर्थः, 'आवसथाश्च' शेषभवनप्रकारा 'रम्याः' रमणीयाः, पाठान्तरतश्च आवसथाः अतिरम्याः-सुरम्या
Jain Educa
t
ional
For Privale & Personal use only
TANThinelibrary.org