________________
उत्तराध्य.
चित्रसंभू
बृहद्वृत्तिः ॥३८४॥
ALSCRECAMER
तीयाध्य.
भिक्षकत्वाद्भवतः, तथा च किमिति भवताऽपि मयैव सहोपार्जितानि शुभकर्माणि विफलानि जातानीत्याशय इति सूत्रार्थः ॥ मुनिराह
सव्वं सुचिण्णं सफलं नराणं, कडाण कम्माण न मुक्खु अत्थि । अत्थेहि कामेहि अ उत्तमेहिं, आया ममं पुण्णफलोववेओ॥१०॥ जाणाहि संभूय! महाणुभागं, महिड्डियं पुण्णफलोववेयं । चित्तंपि जाणाहि तहेव रायं!, इड्डी जुई तस्सवि अप्पभूआ ॥११॥ महत्थरूवा वयणप्पया, गाहाणुगीया नरसंघमझे।
जंभिक्खुणो सीलगुणोववेया, इहजयंते समणोऽम्हि जाओ॥ १२ ॥ | 'सर्व' निरवशेष ‘सुचीण' शोभनमनुष्ठितं, तपःप्रभृतीति गम्यते, चीर्णशब्दस्य 'सुचीर्ण प्रोपितत्रत'मित्यादिरूढितः साधुत्वं, सह फलेन वर्त्तत इति सफलं, नराणामिति, उपलक्षणत्वादशेषाणामपि प्राणिनां, किमिति ?, यतः कृतेभ्यः-अर्थादवश्यवेद्यतयोपरचितेभ्यः कर्मभ्यो न 'मोक्षः' मुक्तिरस्तीति ,ददति हि तानि निजफलमवश्यमिति भावः, प्राकृतत्वाच सुव्यत्ययः, स्यादेतत्-त्वयैव व्यभिचार इत्याह- अर्थः' द्रव्यैरथैर्वा-प्रार्थनीयैः, वस्तुभिरिति गम्यते, कामैश्च-मनोज्ञशब्दादिभिः 'उत्तमैः' प्रधानः, लक्षणे तृतीया, तत एतदुपलक्षितः सन्नात्मा मम
॥३८४॥
A GACCOOK
Jain Education
national
For Privale & Personal use only
Mainelibrary.org