SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः रण्णो तहिं कोसलियस्स धूया, भद्दत्ति नामेण अणिदियंगी। उत्तराध्य. हरिकेशीतं पासिया संजय हम्ममाणं, कुद्धे कुमारे परिनिव्ववेइ ॥२०॥ यमध्यय'राज्ञो' नृपतेस्तत्र-यज्ञवाटे कोशलायां भवः कौशलिकस्तस्य 'धूय'त्ति दुहिता भद्रेति 'नाम्ना'अभिधानेन । ॥३६४॥ अनिन्दिताङ्गी' कल्याणशरीरा 'त' हरिकेशबलं 'पासिय'त्ति दृष्ट्वा 'सञ्जय'त्ति संयतं तस्यामप्यवस्थायां हिंसादेः नम्.१२ दसम्यगुपरतं 'हन्यमानं दण्डादिभिस्ताड्यमानं 'क्रुद्धान्' कोपवतः 'कुमारान्' उक्तरूपान् 'परिनिर्वापयति' कोपा ग्निविध्यापनात् समन्तात् शीतीकरोति उपशमयतीतियावदिति सूत्रार्थः ॥ सा च तान् परिनिर्धापयन्ती तस्य माहात्म्यमतिनिःस्पृहतां चाह देवाभिओगेण निओइएणं, दिना मु रण्णा मणसा न झाया। नरिंददेविंदऽभिवंदिएणं, जेणामि वंता इसिणा स एसो॥ २१ ॥ एसो हु सो उग्गतवो महप्पा, जिइंदिओ संजओं बंभयारी। जो मे तया निच्छई दिजमाणी, पिउणा सयं कोसलिएण रण्णा ॥२२॥ ॥३६४॥ महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो य। मा एयं हीलह अहीलणिजं, मा सब्वे तेएण भे निद्दहिज्जा ॥ २३ ॥ Jain Education International For Privale & Personal use only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy