SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ३५५॥ आसंकाए उइण्णो तं रत्थं, जाव सा तस्स तवप्पभावेणं सीतीभूया, आउट्टो - अहो इमो महातवस्सी मए आसादितो, उज्जाणद्वियं गन्तुं भणति -भगवं ! मए पावकम्मं कथं, कहं वा तस्स मुंचेज्जामि ?, तेण भण्णति - पवयह, पइतो, जातिमयं रूवमयं च काउं मओ, देवलोगगमणं, चुओ संतो मयगंगाए तीरे बलकोट्टा नाम हरिएसा, तेसिं अहिवई बलकोट्टो नाम, तस्स दुवे भारियाओ - गोरी गंधारी य, गोरीए कुच्छिसि उबवण्णो, सुमिणदंसणं, वसंतमासं पेच्छति, तत्थ कुसुमियं चूयपायवं पेच्छइ, सुमिणपाढयाणं कहियं, तेहिं भण्णति - महप्पा ते पुत्तो भविस्सति, समएण पसूया, दारगो जाओ कालो विरूओ पुत्रभवजाइरूवमयदोसेणं, बलकोट्ठेसु जाउत्ति वलो से नामं कथं, भंडणसीलो असहणो । अण्णया ते छणेण समागया भुंजंति सुरं च पिवंति, सोऽवि अप्पियणियं Jain Education International हरिकेशी यमध्यय ॥ ३५५॥ १ आशङ्कयाऽवतीर्णस्तां रथ्यां यावत्सा तस्य तपःप्रभावेण शीतीभूता, आवृत्तः - अहो अयं महातपस्वी मया आशातितः, उद्यानस्थितं गत्वा भणति - भगवन् ! मया पापकर्म कृतं कथं वा तस्मात् मुच्येय ?, तेन भण्यते - प्रव्रज, प्रत्रजितः, जातिमदं रूपमदं च ४ कृत्वा मृतो, देवलोकगमनं, च्युतः सन् मृतगङ्गायास्तीरे बलकोट्टा नाम हरिकेशाः, तेषामधिपतिर्बलकोट्टो नाम, तस्य द्वे भार्ये - गौरी गान्धारी च, गौर्याः कुक्षौ उत्पन्नः, स्वप्नदर्शनं, वसन्तमासं प्रेक्षते, तत्र कुसुमितं चूतपादपं पश्यति, स्वप्नपाठकेभ्यः कथितं, तैर्भण्यते - महात्मा ते पुत्रो भविष्यति, समये प्रसूता, दारको जात:- कालो विरूपः पूर्वभवजातिरूपमददोषेण, बलकोट्टेषु जात इति बलस्तस्य नाम कृतं, भण्डनशीलोऽसहनः । अन्यदा ते क्षणे समागता भुञ्जते सुरां च पित्रन्ति, सोऽप्यप्रीतिकं For Private & Personal Use Only नम्. १२ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy