SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. वृहद्वृत्तिः ॥३५४॥ महुराए संखो खलु पुरोहिअसुओं अ गयउरे आसी । दट्ठूण पाडिहेरं हुयवहरत्थाइ निक्खतो ॥३२२॥ हरिएसा चंडाला सोवाग मयंग बाहिरा पाणा । साणधणा य मयासा सुसाणवित्तीय नीयाय ३२३ जम्मं मयंगतीरे वाणारसिगंडितिंदुगवणं च । कोसलिएसु सुभद्दा इसिवंता जन्नवाडंमि ॥ ३२४ ॥ बलकुट्टे बलकोट्टो गोरी गंधारि सुविणगवसंतो। नामनिरुत्ती छणसप्प संभवो दुदुहे बीओ ॥ ३२५ ॥ भदएणेव होअवं पावइ भद्दाणि भदओ । सविसो हम्मए सप्पो, भेरुंडो तत्थ मुच्चइ ॥ ३२६ ॥ इत्थीण कहित्थ वहई, जणवयरायक हित्थ वहई । पडिगच्छह रम्म तिंदुअं, अइसहसा बहुमुंडिए जणे ॥ एतदक्षरार्थः सुगम एव, णवरं 'अंतियं तु' इति अन्तिके- समीपे, 'तुः' पूरणे, 'पाडिहेरं 'ति प्रतिहारो - दौवा - | रिकस्तद्वत्सदा सन्निहितवृत्तिर्देवताविशेषोऽपि प्रतिहारस्तस्य कर्म्म प्रातिहार्य, तच्चेह हुतवहरध्यायाः शीतलत्वं, तथा | हरिकेशाश्चाण्डालाः श्वपाकाः मातङ्गा वाह्याः पाणाः श्वघनाश्च मृताशाः श्मशानवृत्तयश्च नीचाश्वेत्येकार्थिकाः, तथा 'मयङ्गतीरे 'त्ति मृतेव मृता विवक्षितभूदेशे तत्कालाप्रवाहिणी सा चासौ गङ्गा च मृतगङ्गा तस्यास्तीरं तस्मिन् ऋषिवान्ता - ऋषित्यक्ता, तथा भद्र एव भद्रको यो न कस्यचिदशुभे प्रवर्त्तते, भद्राणि-कल्याणानि, तथा स्त्रीणां | कथा तासां नेपथ्याभरणभाषादिविषया 'अत्र' अस्मिन् यत्याश्रमे प्रवर्त्तते, 'जणव यराय कह' त्ति जनपदकथा मालवकादि Jain Education International For Private & Personal Use Only हरिकेशी यमध्यय नम्. १२ ॥३५४॥ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy