SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥ ३३५॥ 'भवो' जन्म 'चिरकालेनापि प्रभूतकालेनापि, आस्तामल्पकालेनेत्यपिशब्दार्थः, 'सर्वप्राणिनां ' सर्वेषामपि जीवाना, न तु मुक्तिगमनं प्रति भव्यानामित्र केषाञ्चित् मनुजभवावासिं प्रति सुलभत्वविशेषोऽस्ति, किमेवमत आह| 'गाढा' विनाशयितुमशक्यतया दृढाः 'च' इति यस्मात्, 'विपाककम्मुणो' त्ति विपाकाः - उदयाः कर्मणां - मनुष्यगतिविघातिप्रकृतिरूपाणां यत एवमतः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ कथं पुनर्मनुजत्वं दुर्लभं, यद्वा यदुक्तं 'सर्वप्राणिनां दुर्लभं मनुजत्व' मिति, तत्र एकेन्द्रियादिप्राणिनां तद्दुर्लभत्वं दर्शयितुकामः कार्यस्थितिमाह - पुढवीकायमइगओ उक्कोसं जीवो य संवसे । कालं संखातीयं समयं गोयम ! मा पमाय ॥ ५ ॥ आउक्कायम० ।। ६ ।। तेडक्काय० ॥ ७ ॥ वाउक्काय० ॥८॥ वणस्सहकाय० उक्कोसं० । कालमणंतदुरंतं समयं ०९ बेइंदियकाय उक्को० । कालं संखिज्जसण्णियं समयं० ॥ १०॥ तेइंदिय० ॥ ११ ॥ चउरिंदिय० ॥ १२ ॥ पंचिंदियकायमइगओ उक्कोसं० । सत्तट्ठभवग्गहणे समयं० ॥ १३ ॥ देवे णरए य गओ, उक्कोसं० । एकेक भवरगहणे, समयं० ॥ १४ ॥ व्याख्या - पृथ्वी - कठिनरूपा सैव कायः शरीरं पृथ्वीकायस्तमतिशयेन मृत्वा २ तदुत्पत्तिलक्षणेन गतः - प्राप्तः अतिगतः, 'उक्कोसं 'ति उत्कर्षतो 'जीवः' प्राणी 'तुः' पूरणे 'संवसेत्' तद्रूपतयैवावतिष्ठेत 'कालं' सङ्ख्यातीतं, असङ्ख्यमित्यर्थः, यत एवमतः समयमपि गौतम ! मा प्रमादीरिति । एवमप्कायतेजस्कायवायुकायसूत्रत्रयमपि व्याख्येयं, Jain Education national For Private & Personal Use Only: **x द्रुमपत्रकमध्ययनं • १० |||३३५|| jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy