SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ तओ गोयमसामिस्स सुहयरं अधिती जाया, ताधे सामी गोयम भणति-किं देवाणं वयणं गिज्झं ? आतो जिणाणं ?, गोयमो भणति-जिणवराणं, तो कीस अधिति करेसि ?, ताधे सामी चत्तारि कडे पण्णवेइ, तंजहा-सुंदकडे | |विदलकडे चम्मकडे कंबलकडे, एवं सामीवि गोयमसामीतो कंबलकडसमाणो, किं च-चिरसंसट्ठोऽसि मे गोयमा ! जाव अविसेसमणाणत्ता भविस्सामो, ताधे सामी दुमपत्तयं नाम अज्झयणं पण्णवेइ । देवो वेसमणसामाणितो| ततो चइत्ता णं तुंबवणसन्निवेसे धणगिरीणाम गाधावई, सो य पवतिउकामो, तस्स य मायापियरो वारेंति, पच्छा तसो जत्थ २ वरेंति तत्थ २ विप्परिणामेति जहा अहं पवइउकामो, तस्स य तयणुरूवस्स गाहावतिस्स धूया सुणंदा Vणाम, सा भणइ-ममं देह, ताधि सादिण्णा, तीसे य भाया अजसमितो णाम पुत्वपचतितो, तीसे य सुणंदाए कुच्छिसि १ ततो गौतमस्वामिनः सुष्टुतराऽधृतिर्जाता, तदा स्वामी गौतम भणति-किं देवानां वचनं ग्राह्यमुत जिनानाम् ?, गौतमो भणतिजिनवराणां, तदा कुतोऽधृतिं करोषि ?, तदा स्वामी चतुरः कटान् प्रज्ञापयति, तद्यथा-शुम्बकटो विदलकटश्चर्मकटः कम्बलकटः, एवं |स्वाम्यपि गौतमस्वामिनमाश्रित्य कम्बलकटसमानः, किं च-चिरसंसृष्टोऽसि मम गौतम ! यावत् अविशेषौ अनानात्वौ भविष्यावः, तदा स्वामी | द्रुमपत्रीयमध्ययनं प्रज्ञापयति । देवो वैश्रमणसामानिकस्ततश्युत्वा तुम्बवनसन्निवेशे धनगिरिर्नाम गाथापतिः, स च प्रव्रजितुकामः, तस्य च मातापितरौ वारयतः, पश्चात्तौ यत्र यत्र वरयतः तत्र तत्र विपरिणमयति यथा अहं प्रत्रजितुकामः, तस्य च तदनुरूपस्य गाथापतेर्दुहिता सुनन्दा नाम, सा भणति-मां दत्त, तदा सा दत्ता, तस्याश्च भ्राता आर्यसमितो नाम पूर्वप्रबजितः, तस्याश्च सुनन्दायाः कुक्षी Jain Education For Private & Personal use only linelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy