________________
द्रुमपत्रक
मध्यवनं.
ते भणति-तुभवि अन्नो आयरिओ ?, ताहे सामी भगवओ गुणथवणं करेइ, ते पवइया, देवयाए लिंगाणि उत्तराध्य.
उवणीयाणि, ताहे ते भगवया सद्धिं वचंति, भिक्खावेला य जाया, भगवं भणति-किं आणिजउ ?, ते भणंतिबृहद्वृत्तिः पायसो,भगवं च सबलद्धिसंपुण्णो पडिग्गहगं महुसंजुत्तस्स पायसस्स भरित्ता आगतो, ताहे भणति-परिवाडीए ठाह, ॥३३२॥
ते ठिया, भगवं च अक्खीणमहाणसितो,ते धाया,ते सुट्टयरं आउट्टा,ताहे सयमाहारेति,ताधे पुणरवि पट्टविया।तेसिंच सेवालभक्खगाणं जेमंताणं चेव केवलणाणं उप्पण्णं, दिण्णस्स वग्गे छत्ताइच्छत्तं पेच्छंताणं, कोडिन्नस्स वग्गे सामि दहण उववणं । गोयमसामी पुरओ पकडमाणो सामि पयाहिणीकरेति, तेवि केवलिपरिसं पहाविया, गोयमसामी भणइ-एध सामि वंदह, सामी भणइ-गोयमा! मा केवली आसाएहि, गोयमसामी आउट्टो मिच्छादुक्कडं करेति।।
१ ते भणन्ति-युष्माकमप्यन्य आचार्यः ?, तदा स्वामी भगवतो गुणस्तवनं करोति, ते प्रव्रजिताः, देवतया लिङ्गान्युपनीतानि, तदा ते भगवता सार्धं ब्रजन्ति, भिक्षावेला च जाता, भगवान् भणति-किमानीयताम् ?, ते भणन्ति-पायसः, भगवांश्च सर्वलब्धिसंपूर्णः प्रतिग्रहं मधुसंयुक्तस्य पायसस्य भृत्वाऽऽगतः, तदा भणति-परिपाट्या तिष्ठत, ते स्थिताः, भगवांश्चाक्षीणमहानसिकः, ते ध्राताः, ते सुष्टु आवर्जिताः, तदा स्वयमाहारयति, तदा पुनरपि प्रस्थापिताः तेषामथ शैवालभक्षकाणां जिमतामेव केवलज्ञानमुत्पन्नं, दत्तस्य वर्गे छत्रातिच्छत्रं
पश्यतां, कौडिन्यस्य वर्गे स्वामिनं दृष्ट्वोत्पन्नम्। गौतमस्वामी पुरतः प्रकर्षन् स्वामिनं प्रदक्षिणीकरोति, तेऽपि केवलिपर्षदं प्रधाविताः, है गौतमस्वामी भणति-एत स्वामिनं वन्दध्वं, स्वामी भणति-गौतम! मा केवलिन आशातय, गौतमस्वामी आवृत्तो मिथ्यादुष्कृतं करोति ।
CCCCCCCCCCCCCESCANC
॥३३२॥
Jain Educatio
n
al
For Privale & Personal use only
N
elibrary