________________
उत्तराध्य.
बृहद्वृत्तिः
॥३३१॥
अज्झोववणे अद्भुदुहट्टवसट्टे अकामए कालं किच्चा सत्तमीपुढवीए तेत्तीस सागरोवमट्ठिईए जाए । पुंडरीएऽवि य णं थेरे पप्प तेसिं अंतिते दोचंपि चाउज्जामे धम्मे पडिवज्जति, अट्ठमखमणपारणगंसि अदीणे जाव आहारेई, तेण य का| लाईकंतसीयललुक्ख अरसविरसेणं अपरिणतेण वेयणा दुरहियासा जाया, तए णं से अधारणिज्जमितिकट्टु करयलपरिग्ग| हियं जाव अंजलिं कट्टु णमोऽत्थु णं अरहंताणं भगवंताणं जाव संपत्ताणं नमोऽत्थु णं थेराणं भगवंताणं मम धम्मायरियाणं धम्मोवएसयाणं पुर्वपि य णं मए थेराणं अंतिते सधे पाणाइवाए पचक्खाए जावजीवाए जाव सधे अकरणिजे जोगे पच्चक्खाए, इयार्णिपि तेसिं चेव णं भगवंताणं अंतिते जाव सवं पाणातिवायं जाव सर्व्वं अकरणिजं जोगं पच्चक्खामि, जंपि य मे इमं सरीरगं जाव एयंपि चरिमेहिं ऊसासनीसासेहिं वोसिरामित्ति, एवं आलोइयपडिक्कते
१० दध्युपपन्नः आर्त्तदुःखार्त्तवशार्त्तः अकामः कालं कृत्वा सप्तमीं पृथ्वीं त्रयस्त्रिंशत्सागरोपमस्थितिकां गतः । पुण्डरीकोऽपि च स्थवि - रान् प्राप्य तेषामन्तिके द्विरपि चातुर्यामं धर्मं प्रतिपद्यते, अष्टमक्षपणपारणे अदीनो यावदाहारयति, तेन च कालातिक्रान्तशीतलरुक्षारस| विरसेन अपरिणतेन वेदना दुरध्यासा जाता, ततः सोऽधारणीयमितिकृत्वा करतलपरिगृहीतं यावदश्ञ्जलिं कृत्वा नमोऽस्तु अर्हच्यः भगवद्भ्यो यावत्संप्राप्तेभ्यो नमोऽस्तु स्थविरेभ्यो भगवद्भ्यो मम धर्माचार्येभ्यो धर्मोपदेशकेभ्यः, पूर्वमपि मया स्थविराणामन्तिके सर्वः प्राणातिपातः प्रत्याख्यातो यावज्जीवतया यावत्सर्वोऽकरणीयो योगः प्रत्याख्यातः, इदानीमपि तेषामेव भगवतामन्तिके यावत्सर्वं प्राणातिपातं यावत्सर्वमकरणीयं योगं प्रत्याख्यामि, यदपि च मे इदं शरीरमेतदपि यावत् चरमैरुच्छ्वासनिःश्वासैर्व्युत्सृजामीति; एवमालोचितप्रतिक्रान्तः
Jain Education International
For Private & Personal Use Only
द्रुमपत्रक
मध्ययनं.
१०
॥३३१॥
www.jainelibrary.org