________________
पुंडरीयस्स अम्मधाई तत्थागच्छति, जाव तं तहा पासति २पुंडरीयस्स साहति, सेऽवि यणं अंतेउरपरिवालसंपरिखुडे तत्थागच्छति २ तिक्खुत्तो आयाहिणपयाहिणं जाव धण्णेऽसि णं सवं जाव तुसिणीए, तए णं पुंडरीए एवं वयासी-अट्ठो भंते ! भोगेहिं?, हंत अट्ठो, तए णं कोडंबियपुरिसे सद्दावेइ २ कलिकलुसेणेवाभिसित्तोरायाभिसेएणं जाव रज्ज पसासेमाणे विहरति। तए णं से पुंडरीए सयमेव पंचमुट्टियं लोयं करेइ २ चाउजामं धम्म पडिवजइ २ कंडरीयस्स आयारभंडगं सबसुहसमुदयंपिव गिण्हति २ इमं अभिग्गहं गिण्हति-कप्पति मे थेराणं अंतिते धम्म पडिवजेत्ता पच्छा आहारं आहारित्तएत्तिकदृथेराभिमुहे णिग्गए। कंडरीयस्स उ तं पणीयं पाणभोयणं आहारियस्स णो सम्म परिणयं, वेयणा पाउन्भूया उजला विउला जाव दुरहियासा, तए णं से रजे य जाव अंतेउरे य मुच्छिए जाव
१ पुण्डरीकस्य धात्री तत्रागच्छति, यावत्तं तथा पश्यति २ पुण्डरीकाय कथयति, सोऽपि च अन्तःपुरपरिवारसंपरिवृतस्तत्रागच्छति २ विकृत्व आदक्षिणप्रदक्षिणं यावद्धन्योऽसि सर्व यावत्तूष्णीकः, ततः पुण्डरीक एवमवादीत्-अर्थो भदन्त ! भोगैः ?, हन्तार्थः, ततः कौटुम्बिकपुरुषान् शब्दयति २ कलिकलुषेणाभिषिक्तो राजाभिषेकेण यावद्राज्यं प्रशासयन् विहरति । ततः स पुण्डरीकः स्वयमेव पञ्चमौष्टिकं लोचं करोति २ चातुर्यामं धर्म प्रतिपद्यते २ कण्डरीकस्याचारभाण्डं सर्वसुखसमुदायमिव गृह्णाति २ इममभिग्रहं गृह्णाति-कल्पते मम स्थविराणामन्तिके धर्म प्रतिपद्य पश्चादाहारमाहारयितुमितिकृत्वा स्थविराभिमुखो निर्गतः । कण्डरीकस्य तु तत्प्रणीतं पानभोजनमाहारितस्य न सम्यक् परिणतं, वेदना प्रादुर्भूता उज्ज्वला विपुला यावद्दरध्यास्या,, ततः स राज्ये च यावदन्तःपुरे च मूछितो याव
उत्तराध्य.५६
Jain Educatio
n
al
For Privale & Personal use only
ainelibrary.org