________________
दुमपत्रकमध्ययनं.
उत्तराध्य. बहूहिं आघवणाहि य ४ आघवित्तए वा ४ ताधे अकामए चेव णिक्खमणं अणुमण्णित्था। तए णं से पुंडरीए कोडंबि
सडराए काडाव- यपरिसे सहावेइ २ एवं वयासी-जहा महामइग्धं महारिहं णिक्खमणमहिमं करेह, जाव पचतितो। तओसामाइयमाइबृहद्वृत्तिः
याई एकारस अंगाई अहिजियाई, बहूहि चउत्थच्छट्ठट्ठमाईहिं तवोवहाणेहिं जाव विहरइ । अन्नया तस्स कंडरीयस्स ॥३२८॥ अंतेहि य पंतेहि य जाव रोगायके पाउन्भूए जाव दाहवकंतीए यावि विहरति । तते णं ते थेरा भगवंतो अन्नया
कयाई पुवाणुपुत्विं चरमाणा गामाणुगामं विहरमाणा पुंडरिगिणीए नलिणिवणे समोसढा, तए णं से पुंडरीए राया इमीसे कहाए लद्धढे समाणे जाव पज्जुवासइ, पत्थुया धम्मकहा भगवया, तते णं से पुंडरीए राया धम्मं सोचा जेणेव कंडरीए अणगारे तेणेव उवागच्छइ २त्ता कंडरीयं वंदइ नमसइ २ कंडरीयस्स सरीरं सवाबाहं सरुयं पासति २॥
१ बहुभिराख्यापनाभि ४ श्वाख्यातुं वा ४ तदा अकाम एव निष्क्रमणमन्वमस्त । ततः स पुण्डरीकः कौटुम्बिकपुरुषान् शब्दयति २] एवमवादीत्-यथा महामहाग्यं महार्ह निष्क्रमणमहिमानं कुरुत, यावत्प्रव्रजितः । ततः सामायिकादीन्येकादशाङ्गान्यधीतानि, बहुभिश्चतुर्थषष्ठाट्रष्टमादिभिः तपउपधानैर्यावद्विचरति । अन्यदा तस्य कण्डरीकस्य अन्तैश्च प्रान्तैश्च यावत् रोगातङ्काः प्रादुर्भूता यावद् दाहव्युत्क्रान्तिश्चापि विहरति । * ततस्ते स्थविरा भगवन्तोऽन्यदा कदाचित् पूर्वानुपूर्व चरन्तो ग्रामानुग्राम विहरन्तः पुण्डरीकिण्यां नलिनीवने समवमृताः, ततः सः पुण्डरीको
राजा अस्याः कथाया लब्धार्थः सन् यावत् पर्युपास्ते, प्रस्तुता धर्मकथा भगवता, ततः स पुण्डरीको राजा धर्म श्रुत्वा यत्रैव कण्डरी-४ कोऽनगारस्तत्रैवोपागच्छति २ कण्डरीकं वन्दते प्रणमति २ कण्डरीकस्य शरीरं सव्याबाधं सरुजं पश्यति २
SCHORORSCORMALS
॥३२८॥
Lain Education Interational
For Privale & Personal use only
www.jainelibrary.org