SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ पायए वा, तुमं च णं जाया ! सुहसमुचिते णालं सीतं नालं उण्हं नालं खुहा णालं पिवासा नालं चोरा नालं वाला दाणालं दंसा णालं मसगा णालं वात्तियपित्तियसिंभियसन्निवाइयविविहे रोगायके उच्चावए वा गामकंटते वा बावीस परीसहोवसग्गे उदिण्णेसम्म अहियासित्तएत्ति,तं नो खलु जाता! अम्हे इच्छामो तुझंखणमवि विप्पओगं,तं अच्छाही ताव जाया ! अणुभवाहि रजसिरिं, पच्छा पवहिसि । तए णं से कंडरीए एवं वयासी-तहेव णं देवाणुप्पिया! जणं तुज्झे वयह, किं पुण देवाणुप्पिया ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोयपडिबद्धाणं परलो-13 गपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स णो खलु इत्थं किंचि दुक्करकरणाए, तं इच्छामि णं देवाणुप्पिया! जाव पचतित्तएत्ति । तए णं तं कंडरीयं पुंडरीए राया जाहे णो संचाएति १ पातुं वा, त्वं च जात ! सुखसमुचितः नालं शीतं नालमुष्णं नालं क्षुत् नालं पिपासा नालं चौरा नालं व्याला नालं दंशा नालं मशका | नालं वातिकपैत्तिक श्लैष्मिकसान्निपातिकान् विविधान् रोगातङ्कान उच्चावचान वा प्रामकण्टकान् वा द्वाविंशतिं परीषहोपसर्गान् उदीर्णान् सम्य-४ है गध्यासितुमिति, तन्न खलु जात! वयमिच्छामस्तव क्षणमपि विप्रयोग, तत्तिष्ठ तावज्जात! अनुभव राज्यश्रियं पश्चात् प्रव्रजेः । ततः स कण्डरीक & एवमवादीत्-तथैव देवानुप्रियाः ! यद्यूयं वदथ, किं पुनर्देवानुप्रियाः ! निम्रन्थं प्रावचनं लीवानां कातराणां कापुरुषाणामिहलोकप्रतिब द्धानां परलोकपराङ्मुखानां विषयतृषितानां दुरनुचरं प्राकृतजनस्य, धीरस्य निश्चितस्य व्यवसितस्य न खलु अत्र किञ्चित् दुष्करं कर्तुं, तदिहैच्छामि देवानुप्रियाः ! यावत् प्रव्रजितुमिति । ततस्तं कण्डरीकं पुण्डरीको राजा यदा न शक्नोति Jain Education a l For Privale & Personal Use Only rebrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy