SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ** द्रुमपत्रकमध्ययनं. बृहद्वृत्तिः ॥३२६॥ बहहिं छटममहातवोवहाणेहिं बहूणि वासाणि सामण्णं पालिऊणं मासियाए संलेहणाए सर्टि भत्ताई झोसित्ता जाव सिद्धे। अन्नया य ते थेरा पुत्वाणुपुर्वि जाव पुंडरिगिणीए समोसढा, परिसा णिग्गया, तए णं से पुंडरीए राया कण्डरीएणं जुवरण्णा सद्धिं इमीसे कहाए लद्धढे समाणे हढे जाव गए, धम्मकहा, जाव से पुंडरीए सावगधम्म पडिवण्णे, जाव पडिगए सावए जाए। तए णं से कंडरीए जुवराया थेराणं धम्मं सोचा हढे जाव जहेदं तुज्झे वदह, नवरं देवाणुप्पिया! पुंडरीयं रायं आपुच्छामि,तए णं जाव पचयामि,अहासुहं पचयह। तते णं से कंडरीए जाव थेरे णमंसति २थेराणं अंतितातो पडिनिक्खमति २त्ता तमेव चाउघंटं आसरहंदुरूहति, जाव पचोरुहति, जेणेव पुंडरीए राया तेणेव उवागच्छति, करयल जाव पुंडरीयं रायं एवं बयासी-एवं खलु मए देवाणुप्पिया !! ___ १ बहुभिः षष्ठाष्टममहातपउपधानबहूनि वर्षाणि श्रामण्यं पालयित्वा मासिक्या संलेखनया षष्टिं भक्तान जोषयित्वा यावत्सिद्धः । अन्यदा| च ते स्थविराः पूर्वानुपूर्व्या यावत्पुण्डरीकिण्यां समवमृताः,पर्षन्निर्गता, ततः स पुण्डरीको राजा कण्डरीकेन युवराजेन सार्घ अस्याः कथाया | ४ लब्धार्थः सन् हृष्टो यावद्गतः, धर्मकथा, यावत्स पुण्डरीकः श्रावकधर्म प्रतिपन्नः, यावत् प्रतिगतः श्रावको जातः। ततः स कण्डरीको युवराजः स्थविरेभ्यो धर्म श्रुत्वा हृष्टः यावत् यथैतत् यूयं वदथ, यन्नवरं देवानुप्रियाः! पुण्डरीकं राजानमापृच्छामि, ततो यावत्प्रत्र- जामि,यथासुखं प्रव्रज । ततः स कण्डरीको यावत्स्थविरान् प्रणमति २ स्थविराणामन्तिकात् प्रतिनिष्कामति २ तमेव चातुर्घण्टमश्वरथमारोहति यावत्प्रत्यवतरति, यत्रैव पुण्डरीको राजा तत्रैवोपागच्छति, करतल यावत् पुण्डरीकं राजानमेवमवादीत्-एवं खलु मया देवानुप्रियाः ! RRHAAR ३२६॥ Lain Education For Privale & Personal use only Junelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy