________________
वेसमणी चिंतेति - एस भगवं एरिसे साहुगुणे वण्णेइ, अप्पणी य से इमा सरीरसुकुमारया जारिसा देवाणचि णत्थि, भगवं तस्स आकूतं नाउं पुंडरीयं नाम अज्झयणं पण्णवेइ, जहा- पुक्खलावतीविजए पुंडरिगिणीए नगरीए णलिणिगुम्मं उज्जाणं, तत्थ णं महापउमे नाम राया होत्था, पउमावती देवी, ताणं दो पुत्ता - पुंडरीए कंडरीए य, सुकुमारा जाव पडिरुवा, पुंडरीए जुवराया होत्था । तेणं कालेणं तेणं समएणं थेरा भगवंतो जाव णलिणिगुम्मे उज्जाणे समोसढा, महापउमे णिग्गए, धम्मं सोचा भणति - जं नवरं देवाणुप्पिया ! पुंडरीयं कुमारं रज्जे ठवेमि, अहासुहं मा पडिबंधं करेहि, एवं जाव पुंडरीए राया जाए जाव विहरइ । तते णं से कंडरीए कुमारे जुबराया जाए । तए णं से महापउमे राया पुंडरीयं रायं आपुच्छति तए णं से पुंडरीए सिबियं णीणेइ, जाव पचतिते, णवरं चोदसपुवाई अहिज्जति,
१ वैश्रमणश्चिन्तयति—एष भगवान् ईदृशान् साधुगुणान् वर्णयति, आत्मनश्चास्यैषा शरीरसुकुमारता यादृशी देवानामपि नास्ति, भगवान् तस्याकृतं ज्ञात्वा पुण्डरीकनामाध्ययनं प्रज्ञापयति, यथा-- पुष्कलावतीविजये पुण्डरीकियां नगर्यां नलिनीगुल्ममुद्यानं, तत्र महापद्मो नाम राजाऽभवत्, पद्मावती देवी, तयोद्वा पुत्रौ - पुण्डरीकः कण्डरीकश्च, सुकुमालौ यावत्प्रतिरूपौ, पुण्डरीको युवराजोऽभवत् । तस्मिन् काले तस्मिन् समये स्थविरा भगवन्तो यावन्नलिनीगुल्म उद्याने समवसृताः, महापद्म निर्गतः, धर्मं श्रुत्वा भणति — यन्नवरं देवानुप्रियाः ! पुण्डरीकं कुमारं राज्ये स्थापयामि, यथासुखं मा प्रतिबन्धं कार्षीः, एवं यावत्पुण्डरीको राजा जातः यावद्विहरति । ततः स कण्डरीकः कुमारों युवराजो जातः । ततः स महापद्मो राजा पुण्डरीकं राजानमापृच्छति ततः स पुण्डरीकः शिविकामानयति यावत्प्रत्रजितः, नवरं चतुर्दश पूर्वाण्यध्येति,
Jain Educationonal
For Private & Personal Use Only
inelibrary.org