SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ५४ Jain Educat | दह्यते इत्याद्युक्तेऽपि कथं मयि जीवतीदमिति नाहङ्कृतिं कृतवानिति, तथा 'अहो ते णरकिय'त्ति प्राकृतत्वान्निराकृता - अपास्ता माया, यस्त्वं पुररक्षाहेतुषु प्राकाराट्टालकोच्छूलकादिषु निकृति हेतु केष्यामो कोच्छेदनादिषु च न मनो निहितवान् तथा च अहो ते लोभो 'वशीकृत' इति नियन्त्रितः, यस्त्वं हिरण्यादि वर्द्धयित्वा गच्छेति सहेतुकमभिहितोऽपीच्छाया आकाशसमत्वमेवोदाहृतवान्, अत एव अहो 'ते' तव 'आजवम्' ऋजुत्वं 'साधु' शोभनम्, | अहो ते साधु 'मार्दवं' मृदुत्वम्, अहो ते 'उत्तमा' प्रधाना 'क्षान्तिः' कोपोपशमलक्षणा, अहो ते 'मुक्तिः' निर्लोभता उत्तमा, व्यत्ययनिर्देशस्त्वनानुपूर्व्यपि प्ररूपणाऽङ्गमितिकृत्वेति सूत्रत्रयार्थः ॥ इत्थं गुणोपवर्णनद्वारेणाभिष्टुत्य सम्प्रति | फलोपदर्शनद्वारेण स्तुवन्नाह इहंऽसि उत्तमो भंते !, पेच्चा होहिसि उत्तमो । लोगुत्तमुत्तमं ठाणं, सिद्धिं गच्छसि नीरओ ॥ ५८ ॥ व्याख्या- 'इह' अस्मिन् जन्मनि 'असि' भवसि 'उत्तमः ' प्रधानः, उत्तमगुणान्वितत्वात्, 'भंते'त्ति पूज्याभिधानं 'प्रेस' परलोके भविष्यसि उत्तमः, कथमित्याह - लोकस्य - चतुर्दशरज्यात्मकस्य 'उत्तमम्' उपरिवर्ति लोकोत्तमम् | 'उत्तम' देवलोकाद्यपेक्षया प्रधानम्, अथवा 'लोगोत्तममुत्तमं 'ति मकारोऽलाक्षणिकः, ततो लोकस्य लोके वा | उत्तमोत्तमम् - अतिशयप्रधानं लोकोत्तमोत्तमं तिष्ठत्यस्मिन् नातः परं गच्छतीति स्थानं, किं तदित्याह - 'सिद्धिं' मुक्तिं 'गच्छसि'त्ति सूत्रत्वाद्गमिष्यसि, निर्गतो रजसः - कर्मण इति नीरजा इति सूत्रांर्थः ॥ उपसंहारमाह national For Private & Personal Use Only www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy