SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२८६ ॥ व्याख्या - कपिलायुर्नामगोत्रं वेदयन् ' अनुभवन् 'भावतः ' भावमाश्रित्य भवेत् कपिलः, 'ततः' तस्मात् समुत्थितम् 'इदं' प्रस्तुतम् अध्ययनं 'काविलिजं त्ति कापिलीयमिति, उच्यत इति शेष इति गाथार्थः ॥ कथं पुनरिदं | कपिलात्समुत्थितमित्याह कोसंबी कासवजसा कविलो सावत्थि इंददत्तो य । इब्भे य सालिभद्दे धणसिट्टि पसेणई राया ॥ २५३ ॥ कविलो निच्चियपरिवेसिआइ आहारमित्तसंतुट्टे । वावारिओ (य) दुहि मासेहिं सो निग्गओ रतिं ॥ २५४ ॥ दक्खिपणे पत्थंतो बद्धो अ तओ अ अप्पिओ रण्णो । राया से देइ वरं किं देमी केण ते अत्थो ? ॥२५५॥ जहा लाहो तहा लोहो, लाहा लोहो पवड्डति । दोमासकयं कज्जं, कोडिएवि न निट्टियं ॥ २५६ ॥ कोडिंपि देमि अज्जेत्ति भणइ राया पहिट्टमुहवण्णो सोऽवि चइऊण कोडिं समणो जाओ समिअपावो२५७ छम्मासे छउमत्थो अट्ठारस जोयणाइ रायगिहे । बलभद्दप्पमुहाणं इक्कडदासाण पंचयमे ॥ २५८ ॥ अइसेसे उप्पपणे होही अट्टो इमोति नाऊणं । अद्धाणगमणचित्तं करेइ धम्मट्टया गीयं ॥ २५९ ॥ आसामक्षरार्थः सुगम एव, नवरं 'निचियपरिवेसियाए'त्ति नैत्यिकपरिवेषिकया-प्रतिदिननियुक्तभक्तदाभ्या वावारितोत्ति व्यापारितो - नियुक्तः 'दुहिं मासेहिं'ति द्वाभ्यां माषकाभ्यां, “तादर्थ्ये चतुर्थी” (वार्त्तिकम्) 'दक्खि Jain Education International For Private & Personal Use Only कापिली याध्य. ८ ॥२८६॥ www.jainelibrary.org
SR No.600067
Book TitleUttaradhyayani Part_2
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages570
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy