________________
श्रेष्टि-देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-प्रन्थाङ्कः ३६. श्रीजिनेन्द्रदेवानुमतप्रत्येकबुद्धादिऋषिप्रणीतानि श्रुतकेवलिधुर्यश्रीमद्भद्रबाहुस्वामिसूक्तनियुक्तिकानि वादिवेतालश्रीशान्तिसूरिवर्यविवृतानि
श्रीमन्त्युत्तराध्ययनानि ।
(विभागो द्वितीयः) प्रसेधिका-देवचन्द्र लालभाई जैनपुस्तकोद्धारभाण्डागारसंस्था
विख्यातिकारकः-शाह नगीनभाई घेलाभाई-जव्हेरी, अस्सैकः कार्यवाहकः । इदं पुस्तमुम्बक शाह नगीनभाई घेलाभाई जव्हेरी ४२६ जव्हेरी बाजार इत्यनेन 'निर्णयसागर' मुद्रणास्पदे कोलभाटवीथ्य
२३ तमे गृहे रामचन्द्र येसू शेडगेद्वारा मुद्रापितं प्रकाशितं च। प्रथमसँस्कारे प्रतयः ५०..] अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः। [मोहमयीपत्तने.
वीरसंवत् २४४२. विक्रमसंवत् १९७२. क्राइष्टस्य सन् १९१६.
वेतनं १-१२-० [Rs. 1-12-0]
Jain Education International
For Private&Personal Use Only
www.jainelibrary.org