________________
बृहद्वृत्तिः
उत्तराध्य.
चार्यादीनामुप-समीपे पतनं-स्थानमुपपातः-दृग्वचनविषयदेशावस्थानं तत्कारकः-तदनुष्ठाता, न तु गुर्वादेशा- अध्ययनम्
दिभीत्या तद्यवहितदेशस्थायीतियावतू, तथेङ्गितं-निपुणमतिगम्यं प्रवृत्तिनिवृत्तिसूचकमीपद्धशिरःकम्पादि आका
दर:-स्थूलधीसंवेद्यः प्रस्थानादिभावाभिव्यञ्जको दिगवलोकनादिः, आह च-"अवलोयणं दिसाणं वियंभणं साडयस्स ॥४४॥
संठवणं । आसणसिढिलीकरणं पट्टियलिंगाई एयाई ॥१॥" अनयोद्वन्द्वे इङ्गिताकारौ तौ अर्थाद्रुगतौ सम्यक प्रकर्षण जानाति इङ्गिताकारसम्प्रज्ञः, यद्वा-इङ्गिताकाराभ्यां गुरुगतभावपरिज्ञानमेव कारणे कार्योपचारादिङ्गिताकारशब्देनोक्तं, तेन सम्पन्नो-युक्तः, 'स' इत्युक्तविशेषणान्वितः 'विनीतः' विनयान्वितः, 'इति' सूत्रपरामर्श, उच्यते, तीर्थकृद्गणधरादिभिरिति गम्यते, अनेन च खमनीषिकाऽपोहमाह इति सूत्रार्थः ॥२॥ इह विनयोऽभिधित्सितः, स च विपर्ययाभिधान एव तद्विविक्ततया सुखेन ज्ञातुं शक्यत इत्यविनयं धर्मिद्वारेणाह
आणाऽनिदेसकरे, गुरुणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चइ॥ ३ ॥ (सूत्रम्) | __ व्याख्या-पादद्वयं प्राग्वत् , नवरं नयोजनाद्यतिरेकतो व्याख्येयं, 'प्रत्यनीकः' प्रतिकूलवर्ती शिलाऽऽक्षे-ne पककूलवालकश्रमणवत्, दोषानीकं प्रति वर्तत इति प्रत्यनीकः, किमित्येवंविधोऽसावित्याह-'असम्वुद्धः' अनव
१ अवलोकनं दिशां विजृम्भणं शाटकस्य संस्थापनम् । आसनशिथिली (श्लथी करणं प्रस्थितलिङ्गान्येतानि ॥ १ ॥
For Privale & Personal use only
Jain Education international
whainelibrary.org