________________
उत्तराध्य. विधाय निर्णाश्येतियावत्, किमित्याह-विप्रमुक्ताः, श्रुतत्वादनन्तरोक्तसम्बन्धनसंयोगादेव, के ते १-'साधवः'
अध्ययनम् अनगाराः, येनैवं तेन किमित्याह-मुक्ताः 'ततः' संसारात्, तद्धेतुकत्वात्तस्य, 'तेन' हेतुना, अनेन च गाथापश्चाबृहद्धृत्तिः
धैन सम्बन्धच्छेदनलक्षणेन प्रकारेण विनमुक्ता भवन्ति, तेषां च फलं मुक्तिरित्यर्थत उक्तं भवति । यच विप्रमुक्तस्येत्येक॥४३॥ त्वप्रक्रमेऽपि विप्रमुक्ता इतीह बहुवचनं तदेवंविधभिक्षोः पूज्यत्वख्यापनार्थमिति गाथार्थः॥६२॥ एवं 'संजोगे
दनिक्खेवो' इत्यादिमूलगायोपक्षिप्तसंयुक्तकसंयोगतरेतरसंयोगभेदतो द्विविधं द्रव्यसंयोगं निरूप्य तत्र संयुक्तकसं
योगं सचित्तादिभेदतस्त्रिविधम् इतरेतरसंयोगं तु परमाणुप्रदेशाभिप्रेतानभिप्रेताभिलापसम्बन्धनविधानतः पड़ि| धमभिधाय सम्बन्धनसंयोग एव च साक्षात् कर्मसम्बन्धनिबन्धनतया संसारहेतुरिति तत्त्याज्यतां च सम्प्रति तत्प्रतिपादनत एवान्यदुक्तप्रायमिति मन्वानः क्षेत्रादिनिक्षेपमविशिष्टमतिदेष्टमाहसंबंधणसंजोगे खित्ताईणं विभास जा भणिया। खित्ताइसु संजोगो सो चेव विभासियवो अ(उ) ॥३॥ ___ व्याख्या-सम्बन्धनसंयोगे क्षेत्रादीनाम् , आदिशब्दात् कालभावपरिग्रहः, विविधा-आदेशानादेशादिभेदादने
कभेदा भाषा विभाषा, या इति प्रस्तुतपरामर्शः, 'भणिता' अभिहिता. 'क्षेत्रादिपु' क्षेत्रादिविषयः संयोगःप्रथमद्वार-४॥४३॥ है गाथासूचितः, स चैव विभाषितव्यः, 'तुः' पूरणे, संयोगत्वं चात्र विभाषाया वचनरूपत्वाद्वचनपर्यायाणां कथञ्चि
द्वाच्यादभेदख्यापनार्थमुक्तं, ततोऽयमर्थः-सम्बन्धनसंयोगविषयक्षेत्रादिविभाषायां यत्संयोगखरूपमुक्तम्, इहापि,
SAACHAR
Jain Education 11
For Privale & Personal use only
A
nelibrary.org