SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. अध्ययनम् बृहद्वृत्तिः ॥२२॥ विकारविरहितं तथा तथाऽऽविर्भावतिरोभावमात्रान्वितं सम्मृतिसर्वप्रभेदनिर्भदबीजं द्रव्यमगृहीततरङ्गादिप्रभेदस्तिमितसरःसलिलवत्, आह च-“दवंपरिणाममत्तं मोत्तणागारदरिसणं किं तं । उप्पायव्वयरहियं दवं चिय निध्वियारंति ॥१॥ आविन्भावतिरोभावमेत्तपरिणामकारणमचिन्तं । णिचं बहुरूवंपिय नडोव वसंतरावण्णो ॥ २॥" भावनय आह-सम्यग् विवेच्यमानोऽत्र, भाव एवावशिष्यते । पूर्वापरविविक्तस्य, यतस्तस्यैव दर्शनम् ॥१॥ तथाहि-भावः पर्यायः, तदात्मकमेव च द्रव्यं, तदतिरिक्तमूर्तिकं हि तद् दृश्यमदृश्यं वा ?, यदि दृश्य, नास्ति तयतिरेकेण अनुपलभ्यमानत्वात् , खरविषाणवत्, न हि वलितमीलितपटीकृतत्रुटितसङ्घटितादिविचित्रभवनबहिभूतमिह सूत्रादि द्रव्यमुपलभ्यमस्ति, अदृश्यमपि नास्ति, तत्साधकप्रमाणाभावात् , षष्ठभूतवत्, ततः प्रतिसमयमुदयव्ययात्मकं खयंभवनमेव भावाख्यमस्ति, उक्तं च-“भांवत्थंतरभूयं किं दवं णाम ? भाव एवायं । भवणं पइक्खणं चिय भावावती विवत्ती य ॥१॥” परमार्थतस्त्वयम्-संविनिष्ठेव सर्वापि, विषयाणां व्यवस्थितिः । *संवेदनं च नामादिविकलं नानुभूयते ॥ तथाहि-घटोऽयमिति नामैतत्, पृथुवुनादिनाऽऽकृतिः। मृद्रव्यं भवनं १ द्रव्यपरिणाममात्र मुक्त्वाऽऽकारदर्शनं किं तत् ? । उत्पादव्ययरहितं द्रव्यमेव निर्विकारमिति ॥ १ ॥ आविर्भावतिरोभावमात्रपरिणाम3 कारणमचिन्त्यम् । नित्यं बहुरूपमपिच नट इव वेषान्तरापन्नः ॥ २ ॥२ भावार्थान्तरभूतं किं द्रव्यं नाम? भाव एवायं (. वेदम् ) भवनं ४ प्रतिक्षणमेव भाव उत्पत्तिर्विपत्तिश्च ॥ १ ॥ ॥२२॥ in Educatio n al For Privale & Personal use only ENlinelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy