SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य बृहद्वृत्तिः ॥२२५॥ SAROKAR ऽपि प्रागकृतपरिका न तत्काल एव विवेकमेतुं शक्नोति, मलापध्वंसस्तु तथा सति दूरापास्त एवेति, न च मरुदे-18 असंस्कृता. व्युदाहरणं तत्राप्यभिधेयम् , आश्चर्यरूपत्वादस्य, न ह्येवं तीव्रभावा बहवः सम्भवन्ति, यत एवं तस्मात् 'सम्' इति सम्यक्प्रवृत्त्या 'उत्थायेति च पश्चाच्छन्दो निरोत्स्याम इत्यालस्यत्यागेनोद्यम विधाय, तथा 'पहाय कामेत्ति प्रकर्षण -मनसाऽपि तदचिन्तनात्मकेन 'हित्वा'त्यक्त्वा कामान् इच्छामदनात्मकान् ‘समेत्य' सम्यगज्ञात्वा 'लोक' समस्तप्राणिसमूह, कया ?-'समतया' समशत्रुमित्रतया क्वचिदरक्तद्विष्टतयेतियावत् , तथा च महर्षिः सन् महः-एकान्तोत्सवरूपत्वान्मोक्षस्तमिच्छतीत्येवंशीलो महैपी वा, किमुक्तं भवति ?-विषयाभिलाषविगमान्निर्निदानः सन् आत्मानं रक्षत्यपायेभ्यः कुगतिगमनादिभ्य इत्येवंशील आत्मरक्षी, यद्वाऽऽदीयते-खीक्रियते आत्महितमनेनेत्यादानः-संयमः तद्रक्षी 'चरमप्पमत्तो'त्ति मकारोऽलाक्षणिकः, ततश्चराप्रमत्तः-प्रमादरहितः, इह च प्रमादपरिहारापरिहारयोरैहिकमुदाहरणं वणिग्महिला, तत्र च सम्प्रदायः। एगो वणिगमहिला पउत्थपतिया सरीरसुस्सूसापरा दासभयगकम्मकरे णिजणिजभियोगेसु न नियोजयति, न य तेसिं कालोववन्नं जहिच्छं आहारं भतिं वा देति, ते सवे नट्ठा,कम्मतपरिहाणीए विभवपरिहाणी, आगतो वाणियओ, ॥२२५॥ १ एका वणिग्महिला प्रोषितपतिका शरीरशुश्रूषापरा दासभृतककर्मकरान् निजनिजाभियोगेषु न नियोजयति, न च वेभ्यः कालोपपन्नं यथेष्टमाहारं भृतिं वा ददाति, ते सर्वे नष्टाः, कर्मान्तपरिहाण्या विभवपरिहाणिः, आगतो वणिक् , in Educ a tional For Privale & Personal use only
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy