SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥२११॥ rit for राया इंदमहाए कम्हि ऊसवे अत्तपुरे निग्गच्छंते घोसणं घोसावेइ - जहा सबै पुरिसा नयरातो निग्गच्छंतु, तत्थ पुरोहियपुत्तो रायवल्लभो वेसाघरमणुपविट्ठो घोसिएऽवि ण णिग्गतो, सो रायपुरिसेहिं गहितो, तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइतो, दप्पायमाणो विवदतो रायसगासमुवणीतो, राइणावि वज्झो आणतो, पच्छा पुरोहिओ उवट्ठितो भणति - सङ्घस्संपि य देमि मा मारिज्जउ, तोऽवि ण मुक्को, सूलाए भिन्नो । एवमन्येऽपि न वित्तेन शरणमिहैव तावदामुवन्ति, आस्तामन्यजन्मनि, तन्मूर्छावतः पुनस्तस्याधिकतरं दोषमाह - 'दीवे' त्यादि वृत्तार्द्ध, तत्र च दीवमित्येतत्पदं संस्कारमनपेक्ष्यैव निक्षेसुमाह नियुक्तिकृत् - दुविहो य होइ दीवो दवदीवो अ भावदीवो य । इक्किकोऽवि अ दुविहो आसासपगासदीवो अ ॥ २०६॥ व्याख्या – 'द्विविधश्व' द्विभेद एव भवति, दीवेति प्राकृतपदोपात्तोऽर्थो, द्रव्यभावभेदात्, तथा चाह- दवदीवो य भावदीवो यत्ति, पुनरयमेकैकोऽपि द्विविधः, द्वैविध्यमेवाह - 'आसास' त्ति आश्वासयति अत्यन्तमाकुलितानपि १ एकः किल राजा इन्द्रमहादौ कस्मिंश्चिदुत्सवे स्वकीयपुरे निर्गच्छति घोषणां घोषयति-यथा सर्वे पुरुषा नगरान्निर्गच्छन्तु तत्र | पुरोहितपुत्रो राजवल्लभो वेश्यागृहमनुप्रविष्टो घोषितेऽपि न निर्गतः, स राजपुरुषैर्गृहीतः तेन वल्लभेन तेभ्यः किञ्चिद्दत्त्वाऽऽत्मा न विमो चितः, दर्पायमाणो विवदन् राजसकाशमुपनीतः, राज्ञाऽपि वध्य आज्ञप्तः, पश्चात्पुरोहित उपस्थितो भणति - सर्वस्वमपि च ददामि मा मीमरः, तदापि न मुक्तः, शूलायां भिन्नः । Jain Education ional For Private & Personal Use Only 4444 असंस्कृता. ४ ॥२११॥ nelibrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy