SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥१६९॥ मुबइ, तेहिं विच्छुएहिं हएहिं पच्छा सप्पे मुयइ, ताहे तेसिं पडिघायए णउले मुयति, ताहे उंदरे तेसिं मजारे, ताहे मिगे तेसिं वग्घे, ताहे सूयरे तेर्सि सिंहे, ताहे कागे तेसिं उलूगे, ताहे पोयागिं, पोयागी सउलिया, तीसे संपाती-ओलावी, एवं जाहे ण तरइ ताहे गद्दभी मुक्का, तेण य सा रयहरणेण आहया, ताहे तस्सेव परिचायगस्स उवरि छरित्ता गया, ताहे सो परिवायगो हीलिज्जतो णिच्छूढो, एवं सो तेणं परिवायगो पराजितो, ताहे आगतो आयरियस्स सगासे, आलोएइ, ताहे आयरिएहिं भणियं-कीस ते उहिएण ण भणियं –णत्थि तिन्नि रासी, एयस्स बुद्धिं परिभूय मए पण्णविया, ता इयाणिपि गंतुं भणाहि, सो णेच्छति, मा उम्भावणा होहित्ति ण पडिसुणेइ, पुणो पुणो भणिओ भणइ-को व एत्थ दोसो ?, किं च जायं? जइ तिण्णि रासी भणिया, अस्थि चेव तिन्नि, १ मुञ्चति, तैर्वृश्चिकेपु हतेषु पश्चात् सर्पान् मुञ्चति, तदा तेषां प्रतिघाताय नकुलान् मुञ्चति, तदा मूषकान् तेषां मार्जारान् , तदा ४ मृगान् तेषां व्याघ्रान् , तदा शूकरान तेषां सिंहान् , तदा काकान् तेषामुलूकान् , तदा शकुनिकाः, (पोताक्यः शकुनिकाः ) तासां उल्ला(उला)वकान् , एवं यदा न शक्नोति तदा गर्दभी मुक्ता, तेन च सा रजोहरणेनाहता, तदा तस्यैव परिव्राजकस्योपरि हदित्वा गता, तदा स परिव्राट् हील्यमानो निष्काशितः, एवं स तेन परिव्राट् पराजितः, तदा आगत आचार्यस्य सकाशे, आलोचयति, तदा आचार्यैर्भणितं-13 कथं त्वयोत्तिष्ठता न भणितं-न सन्ति त्रयो राशयः, एतस्य बुद्धिं परिभूय मया प्रज्ञापिताः, तत् इदानीमपि गत्वा भण, स नेच्छति, मा. अपभ्राजना भूदिति न प्रतिशृणोति, पुनः पुनर्भणितो भणति-को वाऽत्र दोषः ?, किं च जातं ? यदि त्रयो राशयो भणिताः, सन्येव त्रयो| ॥१६९॥ For Private & Personal Use Only membrary.org
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy