________________
उत्तराध्य.२९
व्याख्या - सुगमा ॥ १७४ ॥ रयहरणं च से अभिमंतिऊण दिन्नं, जइ अन्नंपि उट्ठेति ततो रयहरणं भमाडेजाहि, अजजो होहिसि, इंदेणऽवि ण सक्का जेउं, तो एयातो विज्जातो गहाय गतो सभं, भाणियं चणेणं-एस किं जाति ?, एयस्सेव पुत्रपक्खो होउ, परिवायतो चिंतेति - एए णिउणा, अतो एयाण चेव सिद्धतं गेण्हामि, | जहा मम दो रासी- जीवरासी अजीवरासी य, ताहे इयरेण तिन्नि रासी कया, सो जाणइ - जहा एएण मम सिद्धंतो गहितो, तेण तस्स बुद्धिं परिभूय तिन्नि रासी ठविया - जीवा अजीवा णोजीवा य, जीवा-संसारत्थाई अजीवा | -घडाई णोजीवा - घरकोलियाच्छिन्नपुच्छाई, दितो दंडो, जहा दंडस्स आदि मज्झो अग्गं च, एवं सवभावावि तिविहा, एवं सो तेण णिप्पिट्ठपसिणवागरणो कतो, ताहे सो परिवायगो रुट्ठो विच्छुए मुयति, ताहे पडिमले मोरे
१ रजोहरणं च तस्मै अभिमत्र्य दत्तं यद्यन्यदप्युत्तिष्ठते ततो रजोहरणं भ्रामयेः, अजय्यो भविष्यसि, इन्द्रेणापि न शक्यो जेतुं तत एता विद्या गृहीत्वा गतः सभां भाणितं चानेन – एष किं जानाति ?, एतस्यैव पूर्वपक्षो भवतु, परिव्राट् चिन्तयति -- एते निपुणाः, अत एतेषामेव सिद्धान्तं गृह्णामि, यथा मम द्वौ राशी- जीवराशिरजीवराशिश्च तदा इतरेण त्रयो राशयः कृताः, स जानाति यथैतेन मम सिद्धान्तो गृहीत:, तेन तस्य बुद्धिं परिभूय त्रयो राशयः स्थापिता:- जीवा अजीवा नोजीवाश्च, जीवाः - संसारस्थादयः अजीवाः - घटादयः नोजीवाःगृहकोकिलाच्छिन्नपुच्छादयः, दृष्टान्तो दण्डो, यथा दण्डस्य आदिर्मध्यमग्रं च, एवं सर्वभावा अपि त्रिविधाः, एवं स तेन निष्पृष्टप्रश्नव्याक - रणः कृतः, तदा स परित्राद् रुष्टो वृश्चिकान् मुञ्चति, तदा प्रतिमल्लान् मयूरान्
ional
For Private & Personal Use Only
nelibrary.org