SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ A R EERRORSCIRC- इमं पञ्चक्खमेव दीसति-सेज्जासंथारए कज्जमाणे अकडे, संथरिजमाणे असंथरिए, जम्हा णं एवं तम्हा चलणमाणेऽवि अचलिए उदीरिजमाणेवि अणुदीरिए णिजरिज्जमाणेवि अणिजिण्णे, एवं संपेहेइ, एवं संपेहित्ता निग्गंथे सद्दावेइ, है सहावित्ता एवं वयासी-जंणं समणे भगवं महावीरे एवमाइक्खइ-चलमाणे चलिए, उदीरिजमाणे उदीरिए, जाव णिजरिजमाणे णिजरिए, तं णं मिच्छा, इमं पञ्चक्खमेव दीसइ-सिजासंथारए कजमाणे अकडे, जाव तम्हा होणं अणिजिण्णे । तए णं जमालिस्स एवमाइक्खमाणस्स अत्थेगतिया णिग्गंथा एयमटुं सद्दहंति, अत्थेगइया नो सदहंति, जे सद्दति ते णं जमालिं चेव अणगारं उवसंपजित्ता णं विहरंति, तत्र ये न श्रद्दधति ते एवमाहुः-भगवन् ! भवतोऽयमाशयः-यथा घटः पटोनैव, पटो वा न घटो यथा। क्रियमाणं कृतं नैव, कृतं न क्रियमाणकम् ॥१॥ प्रयोगश्च-यौ निश्चितभेदौ न तयोरक्यं, यथा घटपटयोः, निश्चितभेदे च कृतक्रियमाणके, अत्र चासिद्धो हेतुः, १ इदं प्रत्यक्षमेव दृश्यते-शय्यासंस्तारकः क्रियमाणोऽकृतः, संस्तीर्यमाणोऽसंस्तीर्णः, यस्मादेवं तस्मात् चलपि अचलितमुदीर्य|माणमपि अनुदीर्ण निर्जीर्यमाणमप्यनिर्जीणम् , एवं संप्रेक्षते ( विचारयति ), एवं संप्रेक्ष्य निर्ग्रन्थान शब्दयति, शब्दयित्वा एवमवादीत-16 यदू श्रमणो भगवान महावीर एवमाख्याति-चलत् चलितमुदीर्यमाणमुदीर्ण यावत् निर्जीयमाणं निर्जीर्ण, तत् मिथ्या, इदं प्रत्यक्षमेव दृश्यते-शय्यासंस्तारकः क्रियमाणोऽकृतः, यावत्तस्मात् अनिर्जीर्णम् । ततो जमालेरेवमाख्यायतः सन्त्येकका निर्ग्रन्था एनमर्थं श्रद्दधति, सन्त्येकका न श्रद्दधति, ये श्रद्दधति ते जमालिमेवानगारमुपसम्पद्य विहरन्ति, For Private & Personal use only M inelibrary.org R
SR No.600066
Book TitleUttaradhyayani Part_1
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy